मराठी

अजीजः गृहं गन्तुं किं वाञ्छति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अजीजः गृहं गन्तुं किं वाञ्छति?

एका वाक्यात उत्तर

उत्तर

अजीजः गृहं गन्तुं अवकाशं वाञ्छति।

shaalaa.com
अहह आः च
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: अहह आः च - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 14 अहह आः च
अभ्यासः | Q 4. (क) | पृष्ठ ८१

संबंधित प्रश्‍न

अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

हस्ते अकस्मात्
सद्यः पृथ्वीम्
सहसा गगनम्
धनम् शीघ्रम्
आकाशम् करे
धराम् द्रविणम्

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

चतुरः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

आनेतुम् - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

निर्गच्छति - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


मेघाः______गर्जन्ति।


बकः हंसः ______ श्वेतः भवति।


अहं पठामि, त्वम्  ______ पठ।


अजीजः कां व्यथां श्रावयति?


अन्या मक्षिका कुत्र दशाति?


 स्वामी अजीजाय किं दातुं न इच्छति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)


अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(ग) अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×