मराठी

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- आनेतुम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

आनेतुम् - ______

पर्याय

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

MCQ

उत्तर

आनेतुम् - नेतुम्

shaalaa.com
अहह आः च
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: अहह आः च - अभ्यासः [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 14 अहह आः च
अभ्यासः | Q 2. (ख) | पृष्ठ ८०

संबंधित प्रश्‍न

अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

हस्ते अकस्मात्
सद्यः पृथ्वीम्
सहसा गगनम्
धनम् शीघ्रम्
आकाशम् करे
धराम् द्रविणम्

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

निर्गच्छति - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रसन्नः - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


मेघाः______गर्जन्ति।


बकः हंसः ______ श्वेतः भवति।


सत्यम् ______ जयते।


अहं पठामि, त्वम्  ______ पठ।


अजीजः कां व्यथां श्रावयति?


 स्वामी अजीजाय किं दातुं न इच्छति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

हं शिक्षकाय धनं ददामि। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×