Advertisements
Advertisements
प्रश्न
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
आनेतुम् - ______
पर्याय
प्रविशति
सेवकः
मूर्खः
नेतुम्
नीचैः
दुःखितः
उत्तर
आनेतुम् - नेतुम्
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
क | ख |
हस्ते | अकस्मात् |
सद्यः | पृथ्वीम् |
सहसा | गगनम् |
धनम् | शीघ्रम् |
आकाशम् | करे |
धराम् | द्रविणम् |
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
निर्गच्छति - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
स्वामी - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
प्रसन्नः - ______
बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।
मेघाः______गर्जन्ति।
बकः हंसः ______ श्वेतः भवति।
सत्यम् ______ जयते।
अहं पठामि, त्वम् ______ पठ।
अजीजः कां व्यथां श्रावयति?
स्वामी अजीजाय किं दातुं न इच्छति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
हं शिक्षकाय धनं ददामि। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
त्वम् उच्चैः पठसि। (लोट्लकारे)