Advertisements
Advertisements
प्रश्न
अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
उत्तर
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ग) अजीजः पेटिकाम् आनयति।
(च) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
APPEARS IN
संबंधित प्रश्न
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
आनेतुम् - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
स्वामी - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
उच्चैः - ______
बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।
मेघाः______गर्जन्ति।
सत्यम् ______ जयते।
अहं पठामि, त्वम् ______ पठ।
अजीजः गृहं गन्तुं किं वाञ्छति?
स्वामी मूर्खः आसीत् चतुरः वा?
अजीजः कां व्यथां श्रावयति?
अन्या मक्षिका कुत्र दशाति?
स्वामी अजीजाय किं दातुं न इच्छति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
हं शिक्षकाय धनं ददामि। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
स्वामी उच्चैः वदति। (लृङ्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
अजीजः पेटिकां गृह्णाति। (लृट्लकारे)