हिंदी

अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत। (क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति। (ख) अजीजः सरलः परिश्रमी च आसीत्। (ग) अजीजः पेटिकाम् आनयति। (घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(ग) अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।
संक्षेप में उत्तर

उत्तर

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ग) अजीजः पेटिकाम् आनयति।

(च) मक्षिके स्वामिनं दशतः।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

shaalaa.com
अहह आः च
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: अहह आः च - अभ्यासः [पृष्ठ ८२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 14 अहह आः च
अभ्यासः | Q 6. | पृष्ठ ८२

संबंधित प्रश्न

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

आनेतुम् - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

उच्चैः - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


मेघाः______गर्जन्ति।


सत्यम् ______ जयते।


अहं पठामि, त्वम्  ______ पठ।


अजीजः गृहं गन्तुं किं वाञ्छति?


स्वामी मूर्खः आसीत् चतुरः वा?


अजीजः कां व्यथां श्रावयति?


अन्या मक्षिका कुत्र दशाति?


 स्वामी अजीजाय किं दातुं न इच्छति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

हं शिक्षकाय धनं ददामि। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

स्वामी उच्चैः वदति। (लृङ्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×