Advertisements
Chapters

Advertisements
Solutions for Chapter 8: सूक्तिस्तबकः
Below listed, you can find solutions for Chapter 8 of CBSE NCERT for Sanskrit - Ruchira Class 6.
NCERT solutions for Sanskrit - Ruchira Class 6 8 सूक्तिस्तबकः अभ्यासः [Pages 49 - 50]
सर्वान् श्लोकान् सस्वरं गायत।
श्लोकांशान् योजयत-
क | ख |
तस्मात् प्रियं हि वक्तव्यं | सर्वे तुष्यन्ति जन्तवः। |
गच्छन् पिपीलको याति | जीवने यो न सार्थकः। |
प्रियवाक्यप्रदानेन | को भेदः पिककाकयोः। |
किं भवेत् तेन पाठेन | योजनानां शतान्यपि। |
काकः कृष्णः पिकः कृष्णः | वचने का दरिद्रता। |
प्रश्नानाम् उत्तराणि लिखत-
सर्वे जन्तवः केन तुष्यन्ति?
प्रश्नानाम् उत्तराणि लिखत-
पिककाकयोः भेदः कता भवति?
प्रश्नानाम् उत्तराणि लिखत-
कः गच्छन् योजनानां शातन्यपि याति?
प्रश्नानाम् उत्तराणि लिखत-
अस्माभिः किं वक्तव्यम् ?
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
काकः कृष्णः न भवति।
आम्
न
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
अस्माभिः प्रियं वक्तव्यम्।
आम्
न
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वसन्तसमये पिककाकयोः भेदः भवति।
आम्
न
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।
आम्
न
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वचने दरिद्रता कर्त्तव्या।
आम्
न
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वचने - ______
ग्रन्थे
कोकिलः
गरुडः
परिश्रमेण
कथने
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वैनतेयः - ______
ग्रन्थे
कोकिलः
गरुडः
परिश्रमेण
कथने
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
पुस्तके - ______
ग्रन्थे
कोकिलः
गरुडः
परिश्रमेण
कथने
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
उद्यमेन - ______
ग्रन्थे
कोकिलः
गरुडः
परिश्रमेण
कथने
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
पिकः - ______
ग्रन्थे
कोकिलः
गरुडः
परिश्रमेण
कथने
विलोमपदानि योजयत-
क | ख |
सार्थकः | आगच्छति |
कृष्णः | श्वेतः |
अनुक्तम् | सुप्तस्य |
गच्छति | उक्तम् |
जागृतस्य | निरर्थकः |
Solutions for 8: सूक्तिस्तबकः

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 8 - सूक्तिस्तबकः
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 8 (सूक्तिस्तबकः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 6 chapter 8 सूक्तिस्तबकः are सूक्तिस्तबकः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.
Using NCERT Sanskrit - Ruchira Class 6 solutions सूक्तिस्तबकः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 8, सूक्तिस्तबकः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.