हिंदी

विलोमपदानि योजयत- क, ख, सार्थकः, कृष्णः, अनुक्तम्, गच्छति, जागृतस्य, आगच्छति, श्वेतः,सुप्तस्य, उक्तम्, निरर्थकः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विलोमपदानि योजयत-

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः
जोड़ियाँ मिलाइएँ

उत्तर

सार्थकः निरर्थकः
कृष्णः श्वेतः
अनुक्तम् उक्तम्
गच्छति आगच्छति

जागृतस्य

सुप्तस्य

shaalaa.com
सूक्तिस्तबकः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: सूक्तिस्तबकः - अभ्यासः [पृष्ठ ५०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 8 सूक्तिस्तबकः
अभ्यासः | Q 6. | पृष्ठ ५०

संबंधित प्रश्न

श्लोकांशान् योजयत-

तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

प्रश्नानाम् उत्तराणि लिखत-

सर्वे जन्तवः केन तुष्यन्ति?


प्रश्नानाम् उत्तराणि लिखत-

पिककाकयोः भेदः कता भवति?


प्रश्नानाम् उत्तराणि लिखत-

कः गच्छन् योजनानां शातन्यपि याति?


प्रश्नानाम् उत्तराणि लिखत-

अस्माभिः किं वक्तव्यम् ?


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

काकः कृष्णः न भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

अस्माभिः प्रियं वक्तव्यम्। 


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वसन्तसमये पिककाकयोः भेदः भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

 वचने दरिद्रता कर्त्तव्या।


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वचने - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वैनतेयः - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

उद्यमेन - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पिकः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×