मराठी

विलोमपदानि योजयत- क, ख, सार्थकः, कृष्णः, अनुक्तम्, गच्छति, जागृतस्य, आगच्छति, श्वेतः,सुप्तस्य, उक्तम्, निरर्थकः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विलोमपदानि योजयत-

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः
जोड्या लावा/जोड्या जुळवा

उत्तर

सार्थकः निरर्थकः
कृष्णः श्वेतः
अनुक्तम् उक्तम्
गच्छति आगच्छति

जागृतस्य

सुप्तस्य

shaalaa.com
सूक्तिस्तबकः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: सूक्तिस्तबकः - अभ्यासः [पृष्ठ ५०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 8 सूक्तिस्तबकः
अभ्यासः | Q 6. | पृष्ठ ५०

संबंधित प्रश्‍न

सर्वान् श्लोकान् सस्वरं गायत।


श्लोकांशान् योजयत-

तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।

प्रश्नानाम् उत्तराणि लिखत-

सर्वे जन्तवः केन तुष्यन्ति?


प्रश्नानाम् उत्तराणि लिखत-

कः गच्छन् योजनानां शातन्यपि याति?


प्रश्नानाम् उत्तराणि लिखत-

अस्माभिः किं वक्तव्यम् ?


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

काकः कृष्णः न भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

अस्माभिः प्रियं वक्तव्यम्। 


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वसन्तसमये पिककाकयोः भेदः भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वचने - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वैनतेयः - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

उद्यमेन - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पिकः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×