Advertisements
Advertisements
प्रश्न
विलोमपदानि योजयत-
क | ख |
सार्थकः | आगच्छति |
कृष्णः | श्वेतः |
अनुक्तम् | सुप्तस्य |
गच्छति | उक्तम् |
जागृतस्य | निरर्थकः |
उत्तर
क | ख |
सार्थकः | निरर्थकः |
कृष्णः | श्वेतः |
अनुक्तम् | उक्तम् |
गच्छति | आगच्छति |
जागृतस्य |
सुप्तस्य |
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
श्लोकांशान् योजयत-
क | ख |
तस्मात् प्रियं हि वक्तव्यं | सर्वे तुष्यन्ति जन्तवः। |
गच्छन् पिपीलको याति | जीवने यो न सार्थकः। |
प्रियवाक्यप्रदानेन | को भेदः पिककाकयोः। |
किं भवेत् तेन पाठेन | योजनानां शतान्यपि। |
काकः कृष्णः पिकः कृष्णः | वचने का दरिद्रता। |
प्रश्नानाम् उत्तराणि लिखत-
सर्वे जन्तवः केन तुष्यन्ति?
प्रश्नानाम् उत्तराणि लिखत-
कः गच्छन् योजनानां शातन्यपि याति?
प्रश्नानाम् उत्तराणि लिखत-
अस्माभिः किं वक्तव्यम् ?
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
काकः कृष्णः न भवति।
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
अस्माभिः प्रियं वक्तव्यम्।
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वसन्तसमये पिककाकयोः भेदः भवति।
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वैनतेयः पशुः अस्ति।
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वचने - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वैनतेयः - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
उद्यमेन - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
पिकः - ______