Advertisements
Advertisements
प्रश्न
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
वसन्तसमये पिककाकयोः भेदः भवति।
पर्याय
आम्
न
उत्तर
वसन्तसमये पिककाकयोः भेदः भवति।- आम्
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
प्रश्नानाम् उत्तराणि लिखत-
सर्वे जन्तवः केन तुष्यन्ति?
प्रश्नानाम् उत्तराणि लिखत-
पिककाकयोः भेदः कता भवति?
प्रश्नानाम् उत्तराणि लिखत-
कः गच्छन् योजनानां शातन्यपि याति?
प्रश्नानाम् उत्तराणि लिखत-
अस्माभिः किं वक्तव्यम् ?
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
अस्माभिः प्रियं वक्तव्यम्।
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वचने - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
वैनतेयः - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
पुस्तके - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
उद्यमेन - ______
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-
पिकः - ______
विलोमपदानि योजयत-
क | ख |
सार्थकः | आगच्छति |
कृष्णः | श्वेतः |
अनुक्तम् | सुप्तस्य |
गच्छति | उक्तम् |
जागृतस्य | निरर्थकः |