मराठी

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत- वसन्तसमये पिककाकयोः भेदः भवति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वसन्तसमये पिककाकयोः भेदः भवति।

पर्याय

  • आम्

MCQ
चूक किंवा बरोबर

उत्तर

वसन्तसमये पिककाकयोः भेदः भवति।- आम्

shaalaa.com
सूक्तिस्तबकः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: सूक्तिस्तबकः - अभ्यासः [पृष्ठ ४९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 8 सूक्तिस्तबकः
अभ्यासः | Q 4. (ग) | पृष्ठ ४९

संबंधित प्रश्‍न

सर्वान् श्लोकान् सस्वरं गायत।


प्रश्नानाम् उत्तराणि लिखत-

सर्वे जन्तवः केन तुष्यन्ति?


प्रश्नानाम् उत्तराणि लिखत-

पिककाकयोः भेदः कता भवति?


प्रश्नानाम् उत्तराणि लिखत-

कः गच्छन् योजनानां शातन्यपि याति?


प्रश्नानाम् उत्तराणि लिखत-

अस्माभिः किं वक्तव्यम् ?


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

अस्माभिः प्रियं वक्तव्यम्। 


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वचने - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वैनतेयः - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पुस्तके - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

उद्यमेन - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पिकः - ______


विलोमपदानि योजयत-

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×