हिंदी

श्लोकांशान् योजयत- क ख तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः। गच्छन् पिपीलको याति जीवने यो न सार्थकः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

श्लोकांशान् योजयत-

तस्मात् प्रियं हि वक्तव्यं सर्वे तुष्यन्ति जन्तवः।
गच्छन् पिपीलको याति जीवने यो न सार्थकः।
प्रियवाक्यप्रदानेन को भेदः पिककाकयोः।
किं भवेत् तेन पाठेन योजनानां शतान्यपि।
काकः कृष्णः पिकः कृष्णः वचने का दरिद्रता।
जोड़ियाँ मिलाइएँ

उत्तर

ख 
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।
गच्छन् पिपीलको याति योजनानां शतान्यपि।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
किं भवेत् तेन पाठेन जीवने यो न सार्थकः।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
shaalaa.com
सूक्तिस्तबकः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 8: सूक्तिस्तबकः - अभ्यासः [पृष्ठ ४९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 8 सूक्तिस्तबकः
अभ्यासः | Q 2. | पृष्ठ ४९

संबंधित प्रश्न

सर्वान् श्लोकान् सस्वरं गायत।


प्रश्नानाम् उत्तराणि लिखत-

पिककाकयोः भेदः कता भवति?


प्रश्नानाम् उत्तराणि लिखत-

कः गच्छन् योजनानां शातन्यपि याति?


प्रश्नानाम् उत्तराणि लिखत-

अस्माभिः किं वक्तव्यम् ?


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

काकः कृष्णः न भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

अस्माभिः प्रियं वक्तव्यम्। 


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वसन्तसमये पिककाकयोः भेदः भवति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

वैनतेयः पशुः अस्ति।


उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

 वचने दरिद्रता कर्त्तव्या।


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वचने - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

वैनतेयः - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पुस्तके - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

उद्यमेन - ______


मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत-

पिकः - ______


विलोमपदानि योजयत-

सार्थकः आगच्छति
कृष्णः श्वेतः
अनुक्तम् सुप्तस्य
गच्छति उक्तम्
जागृतस्य निरर्थकः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×