हिंदी

समुचितै: पदै: रिक्तस्थनानि पूरयत– विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् षष्ठी गुरोः ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______
रिक्त स्थान भरें

उत्तर

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः गुर्योः गुरूणाम्
shaalaa.com
विमानयानं रचयाम
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: विमानयानं रचयाम - अभ्यासः [पृष्ठ ७७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 13 विमानयानं रचयाम
अभ्यासः | Q 6.6 | पृष्ठ ७७

संबंधित प्रश्न

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

सा ______ जलेन मुखं प्रक्षालयति। (विमल)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

राघवः ______ विहरति।(विमानयान)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


 के वायुयानं रचयन्ति ?


वयं कीदृशं सोपानं रचयाम ?


वयं कस्मिन् लोके प्रविशाम?


आकाशे का: चित्वा मौक्तिकहारं रचयाम ?


केषां गृहेषु हर्षं जनयाम ?


समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया ______ ______ गुरून्

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×