मराठी

समुचितै: पदै: रिक्तस्थनानि पूरयत– विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् षष्ठी गुरोः ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______
रिकाम्या जागा भरा

उत्तर

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः गुर्योः गुरूणाम्
shaalaa.com
विमानयानं रचयाम
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 13: विमानयानं रचयाम - अभ्यासः [पृष्ठ ७७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 13 विमानयानं रचयाम
अभ्यासः | Q 6.6 | पृष्ठ ७७

संबंधित प्रश्‍न

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

सा ______ जलेन मुखं प्रक्षालयति। (विमल)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


वायुयानं कं–कं क्रान्त्वा उपरि गच्छति ?


वयं कीदृशं सोपानं रचयाम ?


आकाशे का: चित्वा मौक्तिकहारं रचयाम ?


केषां गृहेषु हर्षं जनयाम ?


विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो ______ ______

पर्याय–पदानि योजयत–

गगने जलद:
विमले निशाकर:
चन्द्र: आकाशे
सूर्य: निर्मले
अम्बुद: दिवाकर:

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×