हिंदी

आकाशे का: चित्वा मौक्तिकहारं रचयाम ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

आकाशे का: चित्वा मौक्तिकहारं रचयाम ?

एक पंक्ति में उत्तर

उत्तर

आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।

shaalaa.com
विमानयानं रचयाम
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: विमानयानं रचयाम - अभ्यासः [पृष्ठ ७७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 13 विमानयानं रचयाम
अभ्यासः | Q 4. (ङ) | पृष्ठ ७७

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

राघवः ______ विहरति।(विमानयान)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


वायुयानं कं–कं क्रान्त्वा उपरि गच्छति ?


वयं कीदृशं सोपानं रचयाम ?


केषां गृहेषु हर्षं जनयाम ?


विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×