हिंदी

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत– सा ______ जलेन मुखं प्रक्षालयति। (विमल) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

सा ______ जलेन मुखं प्रक्षालयति। (विमल)

रिक्त स्थान भरें

उत्तर

सा विमलेन जलेन मुखं प्रक्षालयति।

shaalaa.com
विमानयानं रचयाम
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 13: विमानयानं रचयाम - अभ्यासः [पृष्ठ ७६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 13 विमानयानं रचयाम
अभ्यासः | Q 2. (क) | पृष्ठ ७६

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

राघवः ______ विहरति।(विमानयान)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


 के वायुयानं रचयन्ति ?


वायुयानं कं–कं क्रान्त्वा उपरि गच्छति ?


वयं कस्मिन् लोके प्रविशाम?


केषां गृहेषु हर्षं जनयाम ?


समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×