हिंदी

चित्रवर्णनम्‌ करोतु। (मञ्जूषा - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)

संक्षेप में उत्तर

उत्तर

इदं क्रीडोद्यानस्य दृश्यं प्रायः सायंकालीनमेव वर्तते। चक्रासने उपविष्टौ द्वे बालकौ शुनकं उपलालयितुमिच्छतः। शुनकस्य स्वामी प्रेमणा अवलोकयति। वामभागे उद्यानस्थिते आसने कश्चित् पुरुषः विचारमग्नः दृश्यते। एकः बालकः द्विचक्रिकां चालयति। द्वौ बालकौ कन्दुकेन क्रीडतः। द्वे बालिके हिमदुग्धविक्रेतुः पुरतः हिमदुग्धकरतुं इच्छन्तः तिष्ठतः।

shaalaa.com
चित्रवर्णनम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - चित्रवर्णनम्‌ [पृष्ठ १०७]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
चित्रवर्णनम्‌ | Q 1.3 | पृष्ठ १०७

संबंधित प्रश्न

साहाव्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।

(मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति)


चित्रवर्णनम्‌  करोतु।

(मञ्जूषा - ददाति, गृह्णाति, नयति, विक्रीणीते, स्वीकरोति, वहति, पचति)


चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)


चित्रवर्णनम्‌ करोतु।


साहाय्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जुषा - तिष्ठति, विक्रीणाति, पठति, उपविशति, नयति, वहति, अवतरति, पश्यति, पिबति)


साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×