हिंदी

चित्रवर्णनम्‌ करोतु। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)

संक्षेप में उत्तर

उत्तर

एतत् विपणेः दश्यम् अस्ति। तस्य सुदः कार्यरतः। उपाहारगृहात् नाम्ना जानीतः आस्वाद इति नाम समीपे द्वारस्थे बहिः प्रवेश कर्तुं शक्यते। उपाहारगृहस्य पुरतः, मत्स्यविक्रेता एवं शाकविक्रेता च धनं प्राप्तुं समर्थाः। दक्षिणभागे, फलविक्रेता वा शाकविक्रेता ग्राहकाय किं ददाति। ग्राहकः वस्त्रस्यूते तत् गृहीत्वा तदन्तरं गच्छति। द्वयोः प्राहकयोः मध्ये, भारवाहकः शिरसि भारं वहति। द्रवतीं बालकः वायुगोले गृहीत्वा तिष्ठति। इदं दश्यं व्यापृतकाले सत्यमेव मनोहरम्।

shaalaa.com
चित्रवर्णनम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम् - चित्रवर्णनम्‌ [पृष्ठ १०७]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 16 लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
चित्रवर्णनम्‌ | Q 1.2 | पृष्ठ १०७

संबंधित प्रश्न

साहाव्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत ।

(मञ्जूषा- आरोहति, अवरोहति, पठति, उपविशति, वहति, विक्रीणीते, भरम तिष्ठति)


चित्रवर्णनम्‌  करोतु।

(मञ्जूषा - ददाति, गृह्णाति, नयति, विक्रीणीते, स्वीकरोति, वहति, पचति)


चित्रवर्णनम्‌ करोतु।

(मञ्जूषा - पश्यति, क्रीडति, धावति, क्षिपति, नयति, क्रीणाति, जल्पति, उपविशति, चालयति)


चित्रवर्णनम्‌ करोतु।


साहाय्यक-शब्दानाम्‌ आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जुषा - तिष्ठति, विक्रीणाति, पठति, उपविशति, नयति, वहति, अवतरति, पश्यति, पिबति)


साहाय्यक-शब्दानाम् आधारेण 5 /7 वाक्यात्मकं चित्रवर्णनं कुरुत।

(मञ्जूषा- वहति, खादति, संमार्जयति, करोति, भ्रामयति, तिष्ठति, रक्षति, चलति)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×