Advertisements
Advertisements
प्रश्न
धीरेभ्य: ऋषय: कि श्रुतवन्त:?
उत्तर
धीरेभ्यः ऋषयः वयं श्रुतवन्तः।
APPEARS IN
संबंधित प्रश्न
ईशावास्योपनिषद् कस्या: संहिताया: भाग:?
जगत्सर्व कीदृशम् अस्ति?
शतं समा: कथं जिजीविषेत् ?
मनसोऽपि वेगवान् क:?
पदार्थभोग: कथं करणीय:?
तिष्ठत्रपि क: धावत: अन्यान् अत्येति?
अन्धन्तम: के प्रविशन्ति?
अविद्यया कि तरति?
'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।
'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।
इदं सर्वं जगत् ' ______
मा गृधः ______
शतं समा: ______ जिजीविषेत्।
असुर्या नाम लोका ______ आवृता:।
अविद्योपासका : ______ प्राविशन्ति।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तस्मिन्नपो मातरिश्वा दधाति।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।
त्यज् + क्त
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।
त्यज् + क्त
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।
तत् + तसिल्
प्रकृतिप्रत्ययविभाग: क्रियताम
तीर्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम
तिष्ठत्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
तमसा
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
प्रविशन्ति
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
धीराणां
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
भूयः
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
समाः
सन्धि सन्धिविच्छेद वा कुरूत-
कुर्वत्रेवेह = ______ + ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
जिजीविषेत् + शतं = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
तत् + धावतः = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
तांस्ते = ______ + ______
अधोलिखितानां पदानां पर्यायपदानि लिखत
नरे
अधोलिखितानां पदानां पर्यायपदानि लिखत
ईशः
अधोलिखितानां पदानां पर्यायपदानि लिखत
विद्या
अधोलिखितानां पदानां विलोमपदानि लिखत ।
तमसा
अधोलिखितानां पदानां विलोमपदानि लिखत ।
उभयम्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
जवीयः