हिंदी

'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।

एक पंक्ति में उत्तर

उत्तर

सर्वम् इदं जगत् परमात्मना आच्छादितो वर्तते।

shaalaa.com
विद्धायाऽमृतमश्नुते
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: विद्यायाऽमृतमश्नुते - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 2 | पृष्ठ ५

संबंधित प्रश्न

जगत्सर्व कीदृशम् अस्ति?


शतं समा: कथं जिजीविषेत् ?


आत्महनो जना: कीदृशं लोकं गच्छन्ति ?


पदार्थभोग: कथं करणीय:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अन्धन्तम: के प्रविशन्ति?


धीरेभ्य: ऋषय: कि श्रुतवन्त:?


अविद्यया कि तरति?


विद्यया किं प्राप्नोति?


'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।


इदं सर्वं जगत् ' ______


शतं समा: ______ जिजीविषेत्।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

एवं त्वयि नान्यथेतोऽस्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

त्यज् + क्त


प्रकृतिप्रत्ययविभाग: क्रियताम

प्रेत्य 


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


प्रकृतिप्रत्ययविभाग: क्रियताम

तिष्ठत्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

त्वयि 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भूयः 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

ईशावास्यम् = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

कुर्वत्रेवेह = ______ + ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

जिजीविषेत्  + शतं = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

 तत् + धावतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

आहुः + अविद्यया  = ______


सन्धि सन्धिविच्छेद वा कुरूत-

अन्यथेतः = ______ + ______


अधोलिखितानां समुचितं योजनं कुरूत

 धनम्  वायु:
 समा:  आत्मानं ये छ्नन्ति
 असुर्या:  श्रुतवन्त: स्म
 आत्महन:  तमसाऽऽवृताः
 मातरिश्वा  वर्षाणि
  शुश्रुम  अमरतां
 अमृतम्  वित्तम्

अधोलिखितानां पदानां पर्यायपदानि लिखत

नरे


अधोलिखितानां पदानां पर्यायपदानि लिखत

ईशः


अधोलिखितानां पदानां पर्यायपदानि लिखत

जगत् 


अधोलिखितानां पदानां पर्यायपदानि लिखत

कर्म 


अधोलिखितानां पदानां पर्यायपदानि लिखत

धीराः


अधोलिखितानां पदानां पर्यायपदानि लिखत

विद्या


अधोलिखितानां पदानां पर्यायपदानि लिखत

अविद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

एकम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तमसा


अधोलिखितानां पदानां विलोमपदानि लिखत ।

जवीयः


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत

विद्यायाम्


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×