Advertisements
Advertisements
प्रश्न
प्रकृतिप्रत्ययविभाग: क्रियताम-
धावतः
उत्तर
धावतः = धाव् + शतृ प्रत्यय
APPEARS IN
संबंधित प्रश्न
ईशावास्योपनिषद् कस्या: संहिताया: भाग:?
जगत्सर्व कीदृशम् अस्ति?
शतं समा: कथं जिजीविषेत् ?
आत्महनो जना: कीदृशं लोकं गच्छन्ति ?
पदार्थभोग: कथं करणीय:?
अन्धन्तम: के प्रविशन्ति?
अविद्यया कि तरति?
विद्यया किं प्राप्नोति?
'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।
'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।
'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।
इदं सर्वं जगत् ' ______
मा गृधः ______
शतं समा: ______ जिजीविषेत्।
असुर्या नाम लोका ______ आवृता:।
अविद्योपासका : ______ प्राविशन्ति।
अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।
त्यज् + क्त
प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।
तत् + तसिल्
प्रकृतिप्रत्ययविभाग: क्रियताम
प्रेत्य
प्रकृतिप्रत्ययविभाग: क्रियताम
तीर्त्वा
प्रकृतिप्रत्ययविभाग: क्रियताम
जवीय:
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
धनम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
भुञ्जीथाः
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
शतम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
त्वयि
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
प्रविशन्ति
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
भूयः
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-
समाः
सन्धि सन्धिविच्छेद वा कुरूत-
ईशावास्यम् = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
कुर्वत्रेवेह = ______ + ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
जिजीविषेत् + शतं = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
तत् + धावतः = ______ + ______
सन्धि सन्धिविच्छेद वा कुरूत-
आहुः + अविद्यया = ______
अधोलिखितानां समुचितं योजनं कुरूत
धनम् | वायु: |
समा: | आत्मानं ये छ्नन्ति |
असुर्या: | श्रुतवन्त: स्म |
आत्महन: | तमसाऽऽवृताः |
मातरिश्वा | वर्षाणि |
शुश्रुम | अमरतां |
अमृतम् | वित्तम् |
अधोलिखितानां पदानां पर्यायपदानि लिखत
नरे
अधोलिखितानां पदानां पर्यायपदानि लिखत
ईशः
अधोलिखितानां पदानां पर्यायपदानि लिखत
जगत्
अधोलिखितानां पदानां पर्यायपदानि लिखत
धीराः
अधोलिखितानां पदानां विलोमपदानि लिखत ।
एकम्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
तिष्ठत्
अधोलिखितानां पदानां विलोमपदानि लिखत ।
तमसा
अधोलिखितानां पदानां विलोमपदानि लिखत ।
मृत्युम्
अधोलिखितानां पदानां विलोम पदानि लिखत -
भासुरम्
अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत
विद्यायाम्