हिंदी

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत- भुञ्जीथाः - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः

एक पंक्ति में उत्तर

उत्तर

भुञ्जीथाः = परेषां धनं, वस्तूं न भुञ्जीथाः।

shaalaa.com
विद्धायाऽमृतमश्नुते
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: विद्यायाऽमृतमश्नुते - अभ्यासः [पृष्ठ ६]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 1 विद्यायाऽमृतमश्नुते
अभ्यासः | Q 10.03 | पृष्ठ ६

संबंधित प्रश्न

ईशावास्योपनिषद् कस्या: संहिताया: भाग:?


शतं समा: कथं जिजीविषेत् ?


मनसोऽपि वेगवान् क:?


तिष्ठत्रपि क: धावत: अन्यान् अत्येति?


अविद्यया कि तरति?


विद्यया किं प्राप्नोति?


'ईशावास्यम् ............. कस्यस्विद्धनम् ' इत्यस्य भावं सरलसंस्कृतभाषया विशदयत।


'अन्धन्तम: प्रविशन्ति ......... विद्यायां रताः' इति मन्रस्य भावं हिन्दीभाषया आंग्लभाषया वा विशदयत ।


'विद्यां चाविद्यां च...... ऽमृतमश्नुते' इति मन्रस्य तात्पर्यं स्पष्टयत।


शतं समा: ______ जिजीविषेत्।


असुर्या नाम लोका ______ आवृता:।


अविद्योपासका : ______ प्राविशन्ति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तेन त्यक्तेन भुञ्जीथाः।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तस्मिन्नपो मातरिश्वा दधाति।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।


अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।


उपनिषन्मन्त्रयो: अन्वयं लिखत-

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।

त्यज् + क्त 


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

त्यज् + क्त


प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत । 

तत् + तसिल्


प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धनम् 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

तमसा 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

त्वयि 


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

अभिगच्छन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

प्रविशन्ति


अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

समाः


सन्धि सन्धिविच्छेद वा कुरूत-

ईशावास्यम् = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

कुर्वत्रेवेह = ______ + ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

जिजीविषेत्  + शतं = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

 तत् + धावतः = ______ + ______


सन्धि सन्धिविच्छेद वा कुरूत-

अनेजत् + एकं =  ______


सन्धि सन्धिविच्छेद वा कुरूत-

आहुः + अविद्यया  = ______


सन्धि सन्धिविच्छेद वा कुरूत-

तांस्ते = ______ + ______


अधोलिखितानां समुचितं योजनं कुरूत

 धनम्  वायु:
 समा:  आत्मानं ये छ्नन्ति
 असुर्या:  श्रुतवन्त: स्म
 आत्महन:  तमसाऽऽवृताः
 मातरिश्वा  वर्षाणि
  शुश्रुम  अमरतां
 अमृतम्  वित्तम्

अधोलिखितानां पदानां पर्यायपदानि लिखत

नरे


अधोलिखितानां पदानां पर्यायपदानि लिखत

ईशः


अधोलिखितानां पदानां पर्यायपदानि लिखत

जगत् 


अधोलिखितानां पदानां पर्यायपदानि लिखत

अविद्या


अधोलिखितानां पदानां विलोमपदानि लिखत ।

एकम्


अधोलिखितानां पदानां विलोमपदानि लिखत ।

तमसा


अधोलिखितानां पदानां विलोम पदानि लिखत -

भासुरम् 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×