हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एकवाक्येन उत्तरत। तृतीयवररूपेण नचिकेताः किम्‌ अयाचत? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

तृतीयवररूपेण नचिकेताः किम्‌ अयाचत?

एक पंक्ति में उत्तर

उत्तर

तृतीयवररूपेण नचिकेताः आत्मज्ञानम्‌ अयाचत।

shaalaa.com
पितृभक्तः नचिकेताः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.1: पितृभक्तः नचिकेताः। - भाषाभ्यासः [पृष्ठ ६१]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.1 पितृभक्तः नचिकेताः।
भाषाभ्यासः | Q १. ई) | पृष्ठ ६१
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×