मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

एकवाक्येन उत्तरत। तृतीयवररूपेण नचिकेताः किम्‌ अयाचत? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

तृतीयवररूपेण नचिकेताः किम्‌ अयाचत?

एका वाक्यात उत्तर

उत्तर

तृतीयवररूपेण नचिकेताः आत्मज्ञानम्‌ अयाचत।

shaalaa.com
पितृभक्तः नचिकेताः।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.1: पितृभक्तः नचिकेताः। - भाषाभ्यासः [पृष्ठ ६१]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.1 पितृभक्तः नचिकेताः।
भाषाभ्यासः | Q १. ई) | पृष्ठ ६१
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×