हिंदी

गद्यांशं पठित्वा सरलार्थं लिखत। कर्णः तेन हि जित्वा पवी ददामि।, शक्रः पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि। कर्णः अथवा मच्छिरो ददामि। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

गद्यांशं पठित्वा सरलार्थं लिखत।

कर्णः तेन हि जित्वा पृथिवीं ददामि।
शक्रः पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि।
कर्णः अथवा मच्छिरो ददामि।
शक्रः अविहा। अविहा।
कर्णः न भेतव्यम्‌ न भेतव्यम्‌। अन्यदपि श्रूयताम्‌। अङ्गै: सहैव 
जनितं कवचं कुण्डलाभ्यां सह ददामि।
शक्रः (सहर्षम्‌) ददातु, ददातु।
भाषांतर

उत्तर १

English:

Karna: Then, I conquer the earth and shall not want it.
Indra: What shall I do with the earth? O Karna, I don’t want it; I don’t want it.
Karna: Otherwise, I offer my head itself.
Indra: May god forbid! Let it not happen so! 
Karna: Do not be scared. Be not worried. Listen further. I offer these congenitally.
Indra:  (With rapture) Do give! Do give!
shaalaa.com

उत्तर २

मराठी:

कर्ण तर मग पृथ्वी जिकून ती देतो. 
इंद्र पृथ्वीचे मी काय करणार? नको, कर्णा, नको. 
कर्ण नाहीतर माझे मस्तकच देतो. 
इंद्र देव करो आणि तसे न होवो ! 
कर्ण घाबरू नका, भिऊ नका. आणखी ऐका. माझ्या अवयवांबरोबरच निर्माण झालेली ही कवचकुंडले देतो.
इंद्र (आनंदाने) द्या ! द्या !!
shaalaa.com

उत्तर ३

हिन्दी:

कर्ण  फिर वह धरती दान कर देता है।
इंद्र मैं पृथ्वी का क्या करूंगा? नहीं, कर्ण, नहीं।
कर्ण तो फिर मैं अपना सिर दान करता हूँ।
इंद्र भगवान न करे कि ऐसा घटित हो!
कर्ण डरो मत, डरो मत. अधिक सुनो. मैं तुम्हें यह खोल देता हूँ जो मेरे अंगों के साथ बनाया गया था।
इंद्र (प्रसन्न होकर) दे दो!, दे दो!!
shaalaa.com
संस्कृतनाट्ययुग्मम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

संबंधित प्रश्न

गद्यांशं पठित्वा सरलार्थं लिखत। 

सूतः धृताः प्रगरहाः। अवतरतु आयुष्मान्‌।
दुष्यन्त: (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत्‌ गृह्यताम्‌।
(इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।
सूतः तथा। (इति निष्क्रान्तः।)

 गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानसः  (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्।
दुष्यन्तः प्रतिसंहृत एष: सायक:। (यथोक्तं करोति)

माध्यमभाषया उत्तरं लिखत।

दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते?


माध्यमभाषया उत्तरं लिखत
रोहसेनः किमर्थं रोदिति ?


माध्यमभाषया उत्तरं लिखत।

शक्रस्य कपटं विशदीकुरुत।


गद्यांशं पठित्वा सरलार्थं लिखत।

वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो दृश्यते। प्रविश्य प्रतिगृह्यताम्‌ आतिथेय: सत्कार:।
दुष्यन्तः तपोवननिवासिनामुपरोधो मा भूत्‌। अत्रैव रथं स्थापय यावदवतरामि।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×