हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

हेतवर्थकं योजयित्वा संवादं पूरयत। सिंहः - रे मूषक, दण्डयामि त्वाम्‌। मूषकः - भोः, अहं ______ (गम्‌) इच्छामि। मुञ्चतु माम्‌। सिंहः - किमर्थं मु्ञ्चामि? अहं निद्रामग्रः आसम्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

हेतवर्थकं योजयित्वा संवादं पूरयत।

सिंहः - रे मूषक, दण्डयामि त्वाम्‌।

मूषकः - भोः, अहं ______ (गम्‌) इच्छामि। मुञ्चतु माम्‌।

सिंहः - किमर्थं मु्ञ्चामि? अहं निद्रामग्रः आसम्‌। त्वया मम निद्राभङ्गः कृतः।

मूषकः - महाराज, एकवारं मुञ्चतु। सङ्कटकाले अहमपि तव साहाय्यं ______ (कृ) आगच्छामि। परन्तु इदानीं मम बान्धवान्‌ ______ (दृश्‌) गच्छामि। कृपया मुञ्चतु।

रिक्त स्थान भरें

उत्तर

सिंहः - रे मूषक, दण्डयामि त्वाम्‌।

मूषकः - भोः, अहं गन्तुम्‌ इच्छामि। मुञ्चतु माम्‌।

सिंहः - किमर्थं मु्ञ्चामि? अहं निद्रामग्रः आसम्‌। त्वया मम निद्राभङ्गः कृतः।

मूषकः - महाराज, एकवारं मुञ्चतु। सङ्कटकाले अहमपि तव साहाय्यं कर्तुम्‌ आगच्छामि। परन्तु इदानीं मम बान्धवान्‌ द्रष्टुं गच्छामि। कृपया मुञ्चतु।

shaalaa.com
किं कर्तुम् ?
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.01: किं कृत्वा ? किं कर्तुम् ? - सम्भाषापत्रम्‌ [पृष्ठ १०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 3.01 किं कृत्वा ? किं कर्तुम् ?
सम्भाषापत्रम्‌ | Q १. | पृष्ठ १०
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×