Advertisements
Advertisements
प्रश्न
चतुर्थं पदं लिखत।
त्रै-तरातुम् :: गै - ______
उत्तर
त्रै-तरातुम् :: गै - गातुम्।
संबंधित प्रश्न
हेतवर्थकं योजयित्वा संवादं पूरयत।
सिंहः - रे मूषक, दण्डयामि त्वाम्।
मूषकः - भोः, अहं ______ (गम्) इच्छामि। मुञ्चतु माम्।
सिंहः - किमर्थं मु्ञ्चामि? अहं निद्रामग्रः आसम्। त्वया मम निद्राभङ्गः कृतः।
मूषकः - महाराज, एकवारं मुञ्चतु। सङ्कटकाले अहमपि तव साहाय्यं ______ (कृ) आगच्छामि। परन्तु इदानीं मम बान्धवान् ______ (दृश्) गच्छामि। कृपया मुञ्चतु।
चतुर्थं पदं लिखत।
मिल् - मेलि :: लिख् - ______
चतुर्थं पदं लिखत।
पूज् - पूजयितुम् :: कथ् - ______
चतुर्थं पदं लिखत।
हन् - हन्तुम् :: मन् - ______
चतुर्थं पदं लिखत।
लभ् - लब्धुम् :: रभ् - ______
चतुर्थं पदं लिखत।
बुध् - बोद्धुम् :: युध् - ______
चतुर्थं पदं लिखत।
स्मृ - स्मर्तुम् :: कृ - ______
चतुर्थं पदं लिखत।
दृश् - द्रष्टुम् :: स्पृश् - ______