हिंदी

कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?

एक पंक्ति में उत्तर

उत्तर

समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।

shaalaa.com
पण्डिता रमाबाई
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: पण्डिता रमाबाई - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
अध्याय 5 पण्डिता रमाबाई
अभ्यासः | Q 3. (ग) | पृष्ठ २८

संबंधित प्रश्न

पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?


रमा कुतः संस्कृतशिक्षां प्राप्तवती?


रमाबाई केन सह विवाहम् अकरोत्?


कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

स्त्रियः शिक्षां लभन्ते स्म।


रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?


निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?


केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते? 


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

यथा-वेदानाम्‌

______

______

______

______

अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

पिता

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

शिक्षायै

______

______

______

______


अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-

पदानि

मूलशब्द:

लिङ्गम्

विभक्ति:

वचनम्‌

नारीणाम्

______

______

______

______

अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आसीत्‌

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

कुर्वन्ति

______

______

______

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

आगच्छत्‌

______

______

_____

______


अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-

 

धातु:

लकार:

पुरुष:

वचनम्‌

गमिष्यति

______

______

______

______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×