Advertisements
Advertisements
प्रश्न
लिट्रूपाणि चित्वा लिखत ।
आकृति
उत्तर
लिट्रूपाणि-
(1) अतिचुक्रोश
(2) चकार
(3) निपपात
(4) बभञ्ज
(5) ददर्श
(6) चुक्रोश
(7) व्याजहार
(8) शुश्रुवे ।
shaalaa.com
जटायुशौर्यम्।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
सन्धिविग्रहं कुरुत ।
वृद्धोऽहम् ।
सन्धिविग्रहं कुरुत ।
तथाप्यादाय ।
माध्यमभाषया उत्तर लिखत।
जटायुरावणयोः सङ्घर्षस्य वर्णनं कुरुत।
समानार्थकशब्दान् लिखत
सीता - ______
समानार्थकशब्दान् लिखत।
रावणः - ______
समानार्थकशब्दान् लिखत
शृङ्गम् - ______
समानार्थकशब्दान् लिखत ।
तुण्डम् – ______
समानार्थकशब्दान् लिखत ।
पतगः - ______
विशेषणानि अन्विष्य लिखत।
विशेषणानि अन्विष्य लिखत ।
विशेषणानि अन्विष्य लिखत ।