Advertisements
Advertisements
प्रश्न
समानार्थकशब्दान् लिखत
शृङ्गम् - ______
एक शब्द/वाक्यांश उत्तर
उत्तर
शृङ्गम् – शिखरम्।
shaalaa.com
जटायुशौर्यम्।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
लिट्रूपाणि चित्वा लिखत ।
सन्धिविग्रहं कुरुत ।
वृद्धोऽहम् ।
सन्धिविग्रहं कुरुत ।
तथाप्यादाय ।
माध्यमभाषया उत्तर लिखत।
जटायुरावणयोः सङ्घर्षस्य वर्णनं कुरुत।
समानार्थकशब्दान् लिखत
सीता - ______
समानार्थकशब्दान् लिखत।
रावणः - ______
समानार्थकशब्दान् लिखत ।
तुण्डम् – ______
समानार्थकशब्दान् लिखत ।
पतगः - ______
विशेषणानि अन्विष्य लिखत।
विशेषणानि अन्विष्य लिखत ।
विशेषणानि अन्विष्य लिखत ।