हिंदी

माध्यमभाषया सरलार्थं लिखत। (ततः प्रविशति वैखानसः, अन्यौ तापसौ च) वैखानसः (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। -

Advertisements
Advertisements

प्रश्न

माध्यमभाषया सरलार्थं लिखत।

(ततः प्रविशति वैखानसः, अन्यौ तापसौ च)
वैखानसः  (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्।
दुष्यन्तः प्रतिसंहृत एष: सायक:। (यथोक्तं करोति)
वैखानसः  राजन्! समिदाहरणाय प्रस्थिता वयम्।
संक्षेप में उत्तर

उत्तर

(Thereafter, enter residents of hermitage and two other ascetics.)
Vaikhanasa  (Obstructing the king): O master, this is hermitage-deer. It is not right to kill it. It should not be hunted. Withhold the arrow at once. King's weapon is meant for protection of distressed folk; and not for assaulting innocent beings. 
Dushyanta Here, I have withheld the arrow. (He does, as promised.)
Vaikhanasa  Master, we are proceeding to fetch fuel-sticks. 
shaalaa.com
संस्कृतनाट्यस्तबकः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×