Advertisements
Advertisements
प्रश्न
माध्यमभाषया सरलार्थं लिखत।
(ततः प्रविशति वैखानसः, अन्यौ तापसौ च) | |
वैखानसः | (राजानम् अवरुध्य) राजन् ! आश्रममृगोऽयं, न हन्तव्यः, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्। |
दुष्यन्तः | प्रतिसंहृत एष: सायक:। (यथोक्तं करोति) |
वैखानसः | राजन्! समिदाहरणाय प्रस्थिता वयम्। |
थोडक्यात उत्तर
उत्तर
(Thereafter, enter residents of hermitage and two other ascetics.) | |
Vaikhanasa | (Obstructing the king): O master, this is hermitage-deer. It is not right to kill it. It should not be hunted. Withhold the arrow at once. King's weapon is meant for protection of distressed folk; and not for assaulting innocent beings. |
Dushyanta | Here, I have withheld the arrow. (He does, as promised.) |
Vaikhanasa | Master, we are proceeding to fetch fuel-sticks. |
shaalaa.com
संस्कृतनाट्यस्तबकः।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?