हिंदी

मेलनं कुरुत। विशेषणम् विशेष्यम् विपुलम् श्रेष्ठी श्रीमान् धाम्ना अनल्पेन लोचनाभ्याम् निरिच्छ: सार्थवाहः धनवान् धनम् अधिकतमम् सुदासः प्रसादवर्षिभ्याम् नीरजम् हस्तस्थम् मूल्यम् - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

मेलनं कुरुत।

विशेषणम् विशेष्यम्
विपुलम् श्रेष्ठी
श्रीमान् धाम्ना
अनल्पेन लोचनाभ्याम्
निरिच्छ: सार्थवाहः
धनवान् धनम्
अधिकतमम् सुदासः
प्रसादवर्षिभ्याम् नीरजम्
हस्तस्थम् मूल्यम्
जोड़ियाँ मिलाइएँ

उत्तर

विशेषणम् विशेष्यम्
विपुलम् धनम्
श्रीमान् सार्थवाहः
अनल्पेन धाम्ना
निरिच्छ: सुदासः
धनवान् श्रेष्ठी
अधिकतमम् मूल्यम्
प्रसादवर्षिभ्याम् लोचनाभ्याम्
हस्तस्थम् नीरजम्
shaalaa.com
अमूल्यं कमलम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: अमूल्यं कमलम्। (गद्यम्) - भाषाभ्यास : [पृष्ठ २६२५]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 4 अमूल्यं कमलम्। (गद्यम्)
भाषाभ्यास : | Q 8.1 | पृष्ठ २६२५

संबंधित प्रश्न

सूचनानुसारं कृतीः कुरुत ।

तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)


पूर्णवाक्येन उत्तरं लिखत
सुदासः कः आसीत् ?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?


माध्यमभाषया उत्तरत।

सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत।

सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?


क: कं वदति?
‘भद्र, भगवान् सुगतः सम्प्रत्येतस्मिन्नगरे वसति ।’


क: कं वदति?
‘अहं दश सुवर्णनाणकानि यच्छामि ।’


क: कं वदति?
‘वत्स, किमिच्छसि ?’


क: कं वदति?
‘नमो भगवते ।’


सन्धिविग्रहं कुरुत ।
कश्चिदुद्यानपालः


सन्धिविग्रहं कुरुत ।
सोऽवदत्


समानार्थकशब्दान् लिखत ।
तडागः - ______ 


समानार्थकशब्दान् लिखत ।
नौरजम् - ______ 


समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______ 


समानार्थकशब्दान् लिखत ।
अर्णवः - ______


समानार्थकशब्दान् लिखत ।
धनवान् - ______


विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______


विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______


विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×