Advertisements
Advertisements
प्रश्न
समानार्थकशब्दान् लिखत ।
तडागः - ______
उत्तर
तडागः – पद्माकरः, कासारः, सरः, सरसी, सरोवरः।
APPEARS IN
संबंधित प्रश्न
पूर्णवाक्येन उत्तरं लिखत
सुदासः कः आसीत् ?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?
पूर्णवाक्येन उत्तरं लिखत ।
श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति?
माध्यमभाषया उत्तरत।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
क: कं वदति?
‘भद्र, भगवान् सुगतः सम्प्रत्येतस्मिन्नगरे वसति ।’
क: कं वदति?
‘अहं दश सुवर्णनाणकानि यच्छामि ।’
क: कं वदति?
‘एष महाभागः एकं सुवर्णनाणकम् एतस्यार्थे दातुमिच्छति ।’
क: कं वदति?
‘वत्स, किमिच्छसि ?’
क: कं वदति?
‘नमो भगवते ।’
सन्धिविग्रहं कुरुत ।
कश्चिदुद्यानपालः
सन्धिविग्रहं कुरुत ।
चरणयोरय॑म्
सन्धिविग्रहं कुरुत ।
सोऽवदत्
समानार्थकशब्दान् लिखत ।
नौरजम् - ______
समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______
समानार्थकशब्दान् लिखत ।
अर्णवः - ______
समानार्थकशब्दान् लिखत ।
धनवान् - ______
विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______
विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______
विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______