हिंदी

पूर्णवाक्येन उत्तरं लिखत ।श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति? - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पूर्णवाक्येन उत्तरं लिखत
श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति?

एक पंक्ति में उत्तर

उत्तर

श्रेष्ठी कमलार्थ दश सुवर्णनाणकानि दातुम् इच्छति।

shaalaa.com
अमूल्यं कमलम्।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: अमूल्यं कमलम्। (गद्यम्) - भाषाभ्यास : [पृष्ठ २६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 4 अमूल्यं कमलम्। (गद्यम्)
भाषाभ्यास : | Q 1. (उ) | पृष्ठ २६

संबंधित प्रश्न

सूचनानुसारं कृतीः कुरुत ।

तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)


पूर्णवाक्येन उत्तरं लिखत
सुदासः कः आसीत् ?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?


पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र उपविष्टः आसीत् ?


माध्यमभाषया उत्तरत।

सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत।

सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?


क: कं वदति?
‘भद्र, भगवान् सुगतः सम्प्रत्येतस्मिन्नगरे वसति ।’


क: कं वदति?
‘अहं दश सुवर्णनाणकानि यच्छामि ।’


क: कं वदति?
‘वत्स, किमिच्छसि ?’


क: कं वदति?
‘नमो भगवते ।’


सन्धिविग्रहं कुरुत ।
कश्चिदुद्यानपालः


सन्धिविग्रहं कुरुत ।
चरणयोरय॑म्


सन्धिविग्रहं कुरुत ।
सोऽवदत्


सन्धिविग्रहं कुरुत ।
इत्यब्रवीत् ।


समानार्थकशब्दान् लिखत ।
तडागः - ______ 


समानार्थकशब्दान् लिखत ।
नौरजम् - ______ 


समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______ 


समानार्थकशब्दान् लिखत ।
अर्णवः - ______


समानार्थकशब्दान् लिखत ।
धनवान् - ______


विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______


विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______


मेलनं कुरुत।

विशेषणम् विशेष्यम्
विपुलम् श्रेष्ठी
श्रीमान् धाम्ना
अनल्पेन लोचनाभ्याम्
निरिच्छ: सार्थवाहः
धनवान् धनम्
अधिकतमम् सुदासः
प्रसादवर्षिभ्याम् नीरजम्
हस्तस्थम् मूल्यम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×