हिंदी

मनुष्याणां हिंसावृत्तिस्तु निरवधि:।सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या | पशुहत्या तु तेषाम् आक्रीडनम्। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

मनुष्याणां हिंसावृत्तिस्तु निरवधि:। पशुहत्या तु तेषाम् आक्रीडनम्। केवलं विक्लान्तचित्तविनोदाय महारण्यम उपगम्य ते यथेच्छं निर्दयं च पशुघातं कुर्वन्ति। तेषां पशुप्रहार-व्यापारमालोक्य जडानामपि अस्माकं विदीर्यते हृदयम्। 

संक्षेप में उत्तर

उत्तर

यह प्रसंग वाक्य कक्षा 12 की संस्कृत पुस्तक शाश्वती से लिया गया है इस पाठ के रचना कार पंडित ऋषिकेश भट्टचार्य है | यह आधुनिक संस्कृत साहित्य के रचना कारों में से एक है इनके द्वारा लिखा गया एक निबन्ध से इस पाठ का संकलन हुआ है प्रस्तुत प्रसंग में कहा गया है की मानव पशु हिंसा क्यों करते रहे केवल क्रीडा के लिए वह हिंसा का प्रयोग करते है अपनी जठा अग्नि को मिटाने के लिए नहीं यह हिंसा विना अवधि चलती है | 

shaalaa.com
उदभिज्ज-परिषद्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 11: उदभिज्ज-परिषद् - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
अध्याय 11 उदभिज्ज-परिषद्
अभ्यासः | Q 4 | पृष्ठ ९७

संबंधित प्रश्न

उदभिज्जपरिषद् इति पाठस्य लेखक: क: अस्ती? 


उदभिज्जपरिषद् : सभापति: क: आसीत्? 


अ श्वत्थमते मानवा: तृणवत् कम् उपेक्षन्ते? 


सृष्टिधारासु मानवो नाम कीदृशी सृष्टि:?  


मनुष्याणां हिंसावृत्ति: कीदृशी? 


श्वापदानां हिंसाकर्म कीदृशम्?


नहि ते करतलगतानपि ______ उपघ्नन्ति। 


परं तृणवद् उपेक्षन्ते ______ 


न केवलमेते पशुभ्यो निकृष्टास्तिणेभ्योऽपि ______ एव। 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

मायाविन:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

श्वापदान् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

निरवधि: 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

विसर्जयामास 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

पर्याकुलाः 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

विरमन्ति 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

बिभ्यति 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

निकृष्टतमा 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

उपगम्य 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

प्रवर्तमाना 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

अतिक्रान्म् 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

व्याख्याय 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

कथयन्तु 


प्रकृत्ति-प्रत्ययविभाग: क्रियताम

आक्रीडनम् 


सन्धिविच्छेद कुरूत ।

मानवा इव 


सन्धिविच्छेद कुरूत ।

स्वोदरपूर्तिम् = ______  


सन्धिविच्छेद कुरूत ।

हिंसावृत्तिस्तु  = ______ 


सन्धिविच्छेद कुरूत ।

आत्मोत्नतिम् = ______ 


सन्धिविच्छेद कुरूत ।

स्वल्पमपि 


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

सृष्टिधारासु 


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

करतलगतान्


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

वीरपुरुषा:


अधोलिखितानां समस्तपदानां विग्रहं कुरूत ।

शान्तिसुखम् 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

लज्जन्ते 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

प्रकटयति 


सन्धिविच्छेद कुरूत ।

भवन्तो नित्यम  


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×