हिंदी

मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत- छात्राः । - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

छात्राः ______।

विकल्प

  • गायतः

  • नृत्यति

  • लिखन्ति

  • पश्यन्ति

  • विहरतः

MCQ
रिक्त स्थान भरें

उत्तर

छात्राः लिखन्ति

shaalaa.com
शब्दपरिचयः 2
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 2 शब्द्परिचयः 2
अभ्यासः | Q 8. (घ) | पृष्ठ १५

संबंधित प्रश्न

उच्चारणं कुरुत।

छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + उ + र् + उ + त् + अः = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कुञ्चिका = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

छुरिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विचनम् बहुवचनम्
______ लते ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ रोटिके ______

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ लिखति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

बालिके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×