हिंदी

मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत- जनाः______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।

विकल्प

  • गायतः

  • नृत्यति

  • लिखन्ति

  • पश्यन्ति

  • विहरतः

MCQ
रिक्त स्थान भरें

उत्तर

जनाः पश्यन्ति

shaalaa.com
शब्दपरिचयः 2
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 2 शब्द्परिचयः 2
अभ्यासः | Q 8. (ङ) | पृष्ठ १५

संबंधित प्रश्न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

उ + द् + य् + आ + न् + ए = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + थ् + आ + ल् + इ + क् + आ = ? 


पदानां वर्णविच्छेदं प्रदर्शयत- 

कोकिले =  ?


पदानां वर्णविच्छेदं प्रदर्शयत-

चटके = ?


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

_____

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विचनम् बहुवचनम्
______ लते ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
सा
______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ रोटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत

______ चलति। 


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ उत्पतन्ति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


 उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

सुधा वदति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ लिखति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×