हिंदी

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत- ______ चरतः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।

विकल्प

  • अजाः

  • अजे

MCQ
रिक्त स्थान भरें

उत्तर

अजे चरत:।

shaalaa.com
शब्दपरिचयः 2
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 2 शब्द्परिचयः 2
अभ्यासः | Q 5. (क) | पृष्ठ १४

संबंधित प्रश्न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + उ + र् + उ + त् + अः = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

घ् + अ + ट् + इ + क् + आ = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

म् + आ + प् + इ + क् + आ += ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कोकिले =  ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

धाविकाः =? 


पदानां वर्णविच्छेदं प्रदर्शयत- 

कुञ्चिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ ______ खट्वाः

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
सा
______ ______

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ गर्जन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______चलति


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

छात्राः ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×