हिंदी

वचनानुसारं रिक्तस्थानानि पूरयत- एकवचनम् द्विचनम् बहुवचनम् ______ ______ खट्वाः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ ______ खट्वाः
रिक्त स्थान भरें

उत्तर

एकवचनम् द्विचनम् बहुवचनम्
 खट्वा खट्वे खट्वाः
shaalaa.com
शब्दपरिचयः 2
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 2 शब्द्परिचयः 2
अभ्यासः | Q 4. (घ) | पृष्ठ १४

संबंधित प्रश्न

उच्चारणं कुरुत।

छात्रा लता प्रयोगशाला लेखिका
शिक्षिका पेटिका माला सेविका
नौका छुरिका कलिका गायिका

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

घ् + अ + ट् + इ + क् + आ = ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कोकिले =  ?


पदानां वर्णविच्छेदं प्रदर्शयत-

चटके = ?


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विचनम् बहुवचनम्
______ लते ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ पेटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

 ______ सन्ति।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत

______ चलति। 


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ उत्पतन्ति। 


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

जवनिके दोलतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______सन्ति।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______पश्यति।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

चटके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

बालिके ______।


मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-

जनाः______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×