हिंदी

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- घ् + अ + ट् + इ + क् + आ = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

घ् + अ + ट् + इ + क् + आ = ?

एक शब्द/वाक्यांश उत्तर

उत्तर

घ् + अ + ट् + इ + क् + आ = घटिका

shaalaa.com
शब्दपरिचयः 2
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: शब्द्परिचयः 2 - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 2 शब्द्परिचयः 2
अभ्यासः | Q 2. (क) 4. | पृष्ठ १२

संबंधित प्रश्न

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + थ् + आ + ल् + इ + क् + आ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

स् + त् + र् + ई + ल् + इ + ङ् + ग् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

चटके = ?


पदानां वर्णविच्छेदं प्रदर्शयत- 

कुञ्चिका = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

खट्वा = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

छुरिका = ? 


चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

चित्रं दृष्ट्वा संस्कृतपदं लिखत-

______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विचनम् बहुवचनम्
______ पेटिके ______

कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ चरतः।


कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-

______ अस्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

महिलाः धावन्ति।


 उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

सुधा वदति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

पिपीलिकाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

चटके कूजतः।


मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-

______ लिखति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×