Advertisements
Advertisements
प्रश्न
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
धाविकाः =?
उत्तर
धाविकाः = ध + आ + व् + इ + क् + आः
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
स् + थ् + आ + ल् + इ + क् + आ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कोकिले = ?
चित्रं दृष्ट्वा संस्कृतपदं लिखत-
![]() |
______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | लते | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
______ | पेटिके | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विचनम् | बहुवचनम् |
सा
|
______ | ______ |
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ चरतः।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ सन्ति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ अस्ति।
कोष्ठकात् उचितं शब्दं चित्वा वाक्यं पूरयत-
______ उत्पतन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
जवनिके दोलतः।
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
______चलति।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
चटके ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
बालिके ______।
मञ्जूषातः कर्तृपदानुसारं क्रियापदं चित्वा रिक्तस्थानानि पूरयत-
जनाः______।