हिंदी

मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयत। मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिः तुरगास्तुरङ्गै। मूर्खाश्च मूर्खैः सुधियः सुधीभिः, समान-शील-व्यसनेषु सख्यम्‌।। - Sanskrit

Advertisements
Advertisements

प्रश्न

मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयत।

मृगा मृगैः सङ्गमनुव्रजन्ति,

गावश्च गोभिः तुरगास्तुरङ्गै।

मूर्खाश्च मूर्खैः सुधियः सुधीभिः,

समान-शील-व्यसनेषु सख्यम्‌।।

अन्वयः-

मृगाः (i) ______ गावश्च गोभिः (ii) ______ तुरङ्गै, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम्‌ (iii) ______। (iv) ______ समान-शील व्यसनेषु (भवति)।

                 मञ्जूषा

सख्यम्‌, मृगैः, तुरगाः, अनुव्रजन्ति।
रिक्त स्थान भरें

उत्तर

मृगाः (i) मृगैः गावश्च गोभिः (ii) तुरगाः तुरङ्गै, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम्‌ (iii) अनुव्रजन्ति। (iv) सख्यम्‌ समान-शील व्यसनेषु (भवति)।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×