English

मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयत। मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिः तुरगास्तुरङ्गै। मूर्खाश्च मूर्खैः सुधियः सुधीभिः, समान-शील-व्यसनेषु सख्यम्‌।। - Sanskrit

Advertisements
Advertisements

Question

मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयत।

मृगा मृगैः सङ्गमनुव्रजन्ति,

गावश्च गोभिः तुरगास्तुरङ्गै।

मूर्खाश्च मूर्खैः सुधियः सुधीभिः,

समान-शील-व्यसनेषु सख्यम्‌।।

अन्वयः-

मृगाः (i) ______ गावश्च गोभिः (ii) ______ तुरङ्गै, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम्‌ (iii) ______। (iv) ______ समान-शील व्यसनेषु (भवति)।

                 मञ्जूषा

सख्यम्‌, मृगैः, तुरगाः, अनुव्रजन्ति।
Fill in the Blanks

Solution

मृगाः (i) मृगैः गावश्च गोभिः (ii) तुरगाः तुरङ्गै, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम्‌ (iii) अनुव्रजन्ति। (iv) सख्यम्‌ समान-शील व्यसनेषु (भवति)।

shaalaa.com
  Is there an error in this question or solution?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×