Advertisements
Advertisements
Question
मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयत।
मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिः तुरगास्तुरङ्गै। मूर्खाश्च मूर्खैः सुधियः सुधीभिः, समान-शील-व्यसनेषु सख्यम्।। |
अन्वयः-
मृगाः (i) ______ गावश्च गोभिः (ii) ______ तुरङ्गै, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम् (iii) ______। (iv) ______ समान-शील व्यसनेषु (भवति)।
मञ्जूषा
सख्यम्, मृगैः, तुरगाः, अनुव्रजन्ति। |
Fill in the Blanks
Solution
मृगाः (i) मृगैः गावश्च गोभिः (ii) तुरगाः तुरङ्गै, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम् (iii) अनुव्रजन्ति। (iv) सख्यम् समान-शील व्यसनेषु (भवति)।
shaalaa.com
Is there an error in this question or solution?