English

Sanskrit Set 4 2022-2023 English Medium Class 10 Question Paper Solution

Advertisements
Sanskrit [Set 4]
Marks: 80 CBSE
English Medium
Hindi Medium

Academic Year: 2022-2023
Date & Time: 11th March 2023, 10:30 am
Duration: 3h
Advertisements

सामान्य निर्देशाः
अस्मिन्‌ प्रश्नपत्रे चत्वारः खण्डाः सत्ति -

  1. खण्डः 'क' - अपठित-अवबोधनम् - 10 अङ्काः
  2. खण्डः 'ख' - रचनात्मक-कार्यम् - 15 अङ्काः
  3. खण्डः 'ग' - अनुप्रयुक्त-व्याकरणम्‌ - 25 अङ्काः
  4. खण्डः 'घ' - पठित-अवबोधनम्‌ - 30 अङ्काः

अस्मिन्‌ प्रश्नपत्रे 18 प्रश्ना: सत्ति।

General Instructions:
Read the following instructions carefully and follow:

  1. This question paper contains four sections - Unseen Passage, Creative Writing Skill, Applied Grammar and Text-books.
  2. Section A (Unseen Passage) contains four parts and attempt all parts with choice as given there, based on specific instructions given in the question itself.
  3. Section B (Creative Writing Skill) contains three questions. Attempt all three questions based on specific instructions given in the question itself. 
  4. Section C (Applied Grammar) contains seven questions which choice as given there. Attempt all seven questions based on specific instructions given in the question itself. 
  5. Section D (Text-Books Based Question) contains seven questions with choice as given there. Attempt all seven questions based on the specific instructions given in the question itself. 

खण्डः 'क' - अपठित-अवबोधनम् (10अङ्काः)
[10]1

अधोलिखितं गद्यांशं पठित्वा प्रदन्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

अस्माकम्‌ देशः प्राचीनकालादेव प्राकृतिक-पर्यावरणस्य, पोषकः। वैदिककाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत्‌ तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरणविषयकं चिन्तनं दृश्यते। अद्य पर्यावरणं-प्रदूषणं संसारस्य भीषणतमा समस्या वर्तते, परं जनाः अस्याः गाम्भीर्यं न अनुभवन्ति । पर्यावरणं रक्षणीयं वृक्षाः रोपणीयाः रक्षणीयाः च इति शृण्वन्तः उद्धोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्यामः। 'प्लास्टिक' इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः एतेषां प्रयोगं बाहुल्येन कुर्वन्ति। पर्यावरणप्रदूषकं धूमं क्षिपतां वाहनानाम्‌ औद्योगिक-यन्त्रागाराणां सङ्ख्या निरन्तरं वर्धमाना अस्ति। यद्यपि विकासाय नवीनाः आविष्काराः, अपेक्षिताः परं सञ्चाराय विस्तृताः सुरक्षिताः मार्गाः जनानां कृते अपि आवश्यकाः एव। यदि पर्यावरणं प्राणिजीवनाय अनुकूलंन भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति तदा भौतिकनिकासेन किम्‌। अतः सर्वकारः जनसहयोगेन सर्वथा पर्यावरणरक्षणाय यत्नशीलः भवेदिति।

(अ) एकपदेन उतरत - (केवलं प्रश्नद्वयम्‌)        2

  1. के रोपणीयाः रक्षणीयाः च?
  2. कदा पर्यावरणस्य प्रदूषणस्य समस्या नासीत्‌?
  3. अस्माकं देशः कस्य पोषकः?

(ब) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्‌)      4

  1. किं जानन्तः जनाः प्लास्टिक-निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति?
  2. यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि किं भविष्यति?
  3. केषां सङ्ख्या निरन्तरं वर्धमाना अस्ति?

(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षक संस्कृतेन लिखत।     1

(द) यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌)       3

  1. 'जनाः अस्याः गाम्भीर्यं न अनुभवन्ति' अत्र किं क्रियापदम्‌?
    1. जनाः
    2. अत्र
    3. अस्याः
    4. अनुभवन्ति
  2. 'नवीनाः' इति विशेषणपदस्य विशेष्यपदं किम्‌?
    1. जनाः
    2. आविष्काराः
    3. अपेक्षिताः
    4. मार्गाः
  3. 'शोषकः' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्‌?
    1. विषयः
    2. चिन्तनीयः
    3. सरलः
    4. पोषकः
  4. 'वयं प्रतिदिनं तेषां कर्तनं पश्यामः।' अस्मिन्‌ वाक्ये 'पश्यामः' क्रियायाः कर्तृपदं कि प्रयुक्तम्‌?
    1. वयम्‌
    2. तेषाम्‌
    3. प्रतिदिनम्‌
    4. कर्तनम्‌
Concept: undefined - undefined
Chapter:
खण्डः 'ख' - रचनात्मक-कार्यम् (15अङ्काः)
[5]2

भवती प्रभा अस्ति। स्वमातरं प्रति स्वस्वास्थ्यविषये लिखितम्‌ इदं पत्रं मञ्जूषायाः सहायतया पनुः सम्पूर्ण लिखतु - 

विद्यालयपरिसर

                                                                                                                 (i) ______

समादरणीयाः (ii) ______

सादरं प्रणामाः।

अत्र कूशलं तत्रास्तु। सम्प्रति मम (iii) ______ परीक्षा सञ्चरति। अत्र छात्रावासे पठनस्य वातावरणं तु शोभनं वर्तते। अत्र अध्यापकाः अपि च अतीव कर्मठाः सन्ति। अतः पठस्य कार्यं (iv) ______ एव भवति, परन्तु अध्ययनकारणात्‌ शयनस्य भोजनस्य च (v) ______ एव न प्राप्यते। अतः अद्यत्वे मम (vi) ______ सुष्ठु नास्ति। अहं (vii) ______ पीडिता अस्मि। परं काचिद्‌ अपि (viii) ______ नैव करणीया। आशासे अहं शीघ्रमेव पूर्णतया स्वस्था भविष्यामि। परीक्षायाः अनन्तरं (ix) ______ आगमिष्यामि। तदा वयं मिलित्वा भ्रमणाय वाराणसीनगरं गमिष्यामः। पित्रे (x) ______। 

भवत्याः पुत्री
प्रभा

मञ्जूषा

वार्षिकी, शिमलातः, ज्वरेण, मातृचरणाः, गृहम्‌, स्वास्थ्यम्‌, समुचितम्‌, नमः, समयः, चिन्ता।
Concept: undefined - undefined
Chapter:
[5]3
[5]3.i

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा

उद्यानम्‌, धावतः, जनौ, वातावरणम्‌, नगरस्य, महिला, वृक्षाः, साधारणम्‌, विशालभवनानि, बसस्थानम्‌, स्वच्छम्‌, प्रतीक्षाम्‌, तिष्ठन्ति, अवकरपात्रम्‌।
Concept: undefined - undefined
Chapter:
अथवा
[5]3.ii

मंञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत।

'वृक्षाः अस्माकं मित्राणि'

मञ्जुषा

वृक्षाः, सत्पुरुषाः, परोपकारम्‌, छाया, फलानि, पुष्पाणि, जनाः, पवनः, काष्ठम्‌, शीतलः, स्वास्थ्याय, आवश्यकम्‌, पथिकः, आनन्दम्‌, अनुभवन्ति, भूमेः संरक्षणम्‌, वर्षा, पक्षिभ्यः वासः।
Concept: undefined - undefined
Chapter:
[5]4 | अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत । (केवलं वाक्यपञ्चकम्‌)
[1]4.i

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

कल तुम कहाँ गए थे?

Where did you go yesterday?

Concept: undefined - undefined
Chapter:
[1]4.ii

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

घर के बाहर मत खेलो।

Do not play outside the home.

Concept: undefined - undefined
Chapter:
[1]4.iii

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

भारत ऋषियों की भूमि है।

Bharat is the land of saints.

Concept: undefined - undefined
Chapter:
[1]4.iv

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

हमारा जीवन अनुशासित होना चाहिए।

Our life should be disciplined.

Concept: undefined - undefined
Chapter:
[1]4.v

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

मैं अपने जन्मदिन पर देवालय जाऊँगा।

I will go to the temple on my birthday.

Concept: undefined - undefined
Chapter:
[1]4.vi

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

हम बाग मे खेलते है।

We play in the garden.

Concept: undefined - undefined
Chapter:
[1]4.vii

अधोलिखितानि वाक्यं संस्कृतभाषया अनूद्य लिखत।

बालक मित्रों के साथ पढ़ता है।

The child studies with friends.

Concept: undefined - undefined
Chapter:
खण्डः 'ग' - अनुप्रयुक्त-व्याकरणम्‌ (25 अङ्काः)
[4]5 | अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत । (केवलं प्रश्नचतुष्टयम्‌)
[1]5.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत।

क्रुद्धः सिंहः इतस्ततः धावति।

Concept: undefined - undefined
Chapter:
[1]5.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत।

प्रकृतिः + एव शरणम्‌।

Concept: undefined - undefined
Chapter:
[1]5.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत।

उदीरितः + अर्थः पशुनापि गृहयते।

Concept: undefined - undefined
Chapter:
[1]5.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत।

अचिरादेव चण्डवातेन सह प्रवर्ष: समजायत।

Concept: undefined - undefined
Chapter:
[1]5.v

अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत।

माम्‌ नय अस्मात्‌ + नगरात्‌ बहुदूरम्‌।

Concept: undefined - undefined
Chapter:
[4]6 | अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत। (केवलं प्रश्नचतुष्टयम्‌) 
[1]6.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

सः भारवेदनया क्रन्दति स्म।

भारम्‌ वेदनया

भारस्य वेदनया

भारेण वेदनया

भाराय वेदनया

Concept: undefined - undefined
Chapter:
[1]6.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

प्रस्तरतले लतातरुगुल्मा में भवन्तु पिष्टाः।

लता च तरुः च 

लता च तरवः च

लताः च गुल्माः च

लताः च तरवः च गुल्माः च

Concept: undefined - undefined
Chapter:
[1]6.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

रामस्य समीपम्‌ उपसृत्य प्रणम्य च।

उपरामम्‌ 

उपरामेण

उपरामः 

उपरामस्य

Concept: undefined - undefined
Chapter:
Advertisements
[1]6.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

को भेदः पिकः च काकः च तयोः

पिककाकम्‌ 

पिककाकयोः

पिककाकस्य 

पिककाकाः

Concept: undefined - undefined
Chapter:
[1]6.v

अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

विमूढधीः मधुरं न वदति।

विमूढा धीः

विमूढः धीः

विमूढाः धियः

विमूढाः धीः यस्य सः

Concept: undefined - undefined
Chapter:
[4]7 | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत: (केवलं प्रश्नचतुष्टयम्‌) 
[1]7.i

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

भगवान्‌ वाल्मीकिः वधूः इति।

भग + वन्‌ 

भग + मतुप्‌ 

भग + वतुप्‌

भग + क्तवतु

Concept: undefined - undefined
Chapter:
[1]7.ii

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

सर्वेषामेव मत्कृते महत्‌ + त्व विद्यते।

महत्ता 

महत्वम्‌

महत्त्वः 

महात्वम्‌

Concept: undefined - undefined
Chapter:
[1]7.iii

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

किं नामधेया युवयोर्जननी।

नामधेय + तल्‌

नामधेय + त्व

नामधेय + कत्वा

नामधेय + टाप्‌

Concept: undefined - undefined
Chapter:
[1]7.iv

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

देशस्य सेवा सर्वेषां नीति + ठक्‌ कर्तव्यम्‌ भवेत्‌।

नैतिकम्‌ 

नैतिकी

नैतिकः 

नैतिक

Concept: undefined - undefined
Chapter:
[1]7.v

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

नृत्यातिरिक्तं का तव विशेषता?

विशेष + टाप्‌

विशेष + क्त

विशेष + तल्‌

विशेष + क्तवतु

Concept: undefined - undefined
Chapter:
[3]8 | वाच्यानुसारं उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत: (केवलं प्रश्नत्रयम्‌)
[1]8.i

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

मोहनः - रमे! किं तत्र शालायाम्‌ गायकः गीतानि गायति।

रमा - आम्‌, तत्र गायकेन गीतानि ______। 

गायति 

गायन्ति

गीयन्ते 

गीयते

Concept: undefined - undefined
Chapter:
[1]8.ii

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

मोहनः - किं कापि बाला तत्र नृत्यति?

रमा - आम्‌, तत्र तु द्वे बाले ______। 

नृत्यति 

नृत्यतः

नर्तिष्यतः 

नृत्यन्ति

Concept: undefined - undefined
Chapter:
[1]8.iii

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

मोहनः - किम्‌ इदानीं त्वम्‌ अपि तत्र गच्छसि?

रमा - आम्‌, ______ अपि तत्र गम्यते।

अहम्‌ 

वयम्‌

मया 

त्वया

Concept: undefined - undefined
Chapter:
[1]8.iv

वाच्यानुसारम्‌ उचितपदै: रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुन: लिखत।

मोहनः - अरे! गुरुः आयाति।

रमा - अहं तु ______ प्रणमामि। 

गुरूम्‌ 

गुरुः

गुरवे 

गुरोः

Concept: undefined - undefined
Chapter:
[4]9 | कालबोधकशब्दैः अधोलिखित-दिनचर्या पूरयत: (केवलं प्रश्नचतुष्टयम्‌):
[1]9.i

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

अहं नित्यं रात्रौ (8:30) भोजनं करोमि।

Concept: undefined - undefined
Chapter:
[1]9.ii

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

तदन्तरं (8:45) भ्रमणाय गच्छामि।

Concept: undefined - undefined
Chapter:
[1]9.iii

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

तदा (9:30) मनोरज्जनाय दूरदर्शनं पश्यामि।

Concept: undefined - undefined
Chapter:
[1]9.iv

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

दूरदर्शनं दृष्ट्वा (10:00) पठनं करोमि।

Concept: undefined - undefined
Chapter:
[1]9.v

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

रात्रौ (11:15) अहं स्वपिमि।

Concept: undefined - undefined
Chapter:
[3]10 | मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत: (केवलं त्रयम्‌)
[1]10.i

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

ते सभायां ______ मा वदेयुः।

तदा

इतस्ततः

वृथा

अपि

Concept: undefined - undefined
Chapter:
[1]10.ii

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

यदि त्वं मां मुक्त्वा यासि ______ वेलाप्यवेला स्यात्‌।

तदा

इतस्ततः

वृथा

अपि

Concept: undefined - undefined
Chapter:
[1]10.iii

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

युयम्‌ ______ प्रयासं कुरुत।

तदा

इतस्ततः

वृथा

अपि

Concept: undefined - undefined
Chapter:
Advertisements
[1]10.iv

प्रदतैः उचितैः अव्ययपदैः अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत -

मार्गेषु ______ अवकरं न क्षिपेयुः।

तदा

इतस्ततः

वृथा

अपि

Concept: undefined - undefined
Chapter:
[3]11 | अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत। (केवलं प्रश्नत्रयम्‌)
[1]11.i

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

पवनं वेगेन वहति।

पवन 

पावनम्‌

पवनः

पवनेन

Concept: undefined - undefined
Chapter:
[1]11.ii

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

अहं आम्रं खादति

खादामि 

खादतः

खादसि 

खादामः

Concept: undefined - undefined
Chapter:
[1]11.iii

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

मोहनः गृहं तत्रास्ति।

मोहनम्‌ 

मोहनात्‌

मोहने 

मोहनस्य

Concept: undefined - undefined
Chapter:
[1]11.iv

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

भवान्‌ श्वः कुत्र गच्छति?

गमिष्यति  

अगच्छत्‌

गच्छतु  

आगमिष्यति

Concept: undefined - undefined
Chapter:
खण्डः 'घ' - पठित-अवबोधनम्‌ (30 अङ्काः)
[5]12

अधोलिखितं गद्यांशं पठित्वा प्रदन्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

कश्चन निर्धनो जनः भूरि परिश्रम्य किश्चिद्‌ वित्तमुपार्जितवान्‌। तेन वित्तेन स्वपुत्रम्‌ एकस्मिन्‌ महाविद्यालये प्रवेशं दापयितुं सफलो जातः। तत्तनयः तत्रैव छात्रावासे निवसन्‌ अध्ययने संलग्नः समभूत्‌। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्श्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्‌। पदातिक्रमेण संचलन्‌ सायं सतयेऽप्यसौ गन्तव्याद्‌ दूरे आसीत्‌। निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा 'इति विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद्‌ गृहस्थमुपागतः।'

करुणापरो गृही तस्मै आश्रयं प्रायच्छत्‌।

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

(क) कीदृशः जनः भूरि परिश्रम्य किञ्चिद्‌ वित्तमुपार्जितवान्‌?

(ख) तनयः कूत्र निवसन्‌ अध्ययने संलग्नः समभूत्‌?

(ग) करुणापरो गृही कस्मै आश्रयं प्रायच्छत्‌?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

(क) स पिता किमर्थं व्याकुलो जातः?

(ख) सः किं विचार्य पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कश्चिद्‌ गृहस्थमुपागतः?

(ग) अर्जितेन वित्तेन सः जनः किम्‌ अकरोत्‌?

(iii) निर्देशानुसारम्‌ उत्तरत -(केवलं प्रश्नद्वयम्‌)        2

(क) "परमर्थकार्श्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्‌" अत्र वाक्ये कर्तृपदं किम्‌?

(ख) 'करुणापरः' इति विशेषणपदस्य विशेष्यपदं किम्‌?

(ग) 'पुत्रस्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?

Concept: undefined - undefined
Chapter:
[5]13

अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्‌।

कृत्सितवस्तुमिश्रितं भक्ष्यं समलं धरातलम्‌॥

करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्‌। शुचि ...॥

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

(क) जलं कीदृशं न अस्ति?

(ख) समलं किम्‌ अभवत्‌? 

(ग) भृशं दूषितं किम्‌ अस्ति?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

(क) मनुष्यैः कि करणीयम्‌?

(ख) भक्ष्यं कीदृशं जातम्‌?

(ग) शुद्धीकरणं कुत्र करणीयम्‌?

(iii) भाषिककार्यम्‌ - (केवलं प्रश्नद्वयम्‌)        2

(क) 'बहु' इति पदस्य पर्यायपदं कि मस्ति?

(ख) 'अन्तर्‌' इति पदस्य विपर्ययपदं किम्‌?

(ग) 'जलम्‌' इति पदस्य विशेषणपदं किम्‌?

Concept: undefined - undefined
Chapter:
[5]14

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

(एतस्मिन्नेव काले व्याघ्रचित्रकौ अपि नदीजलं पातुमागतौ एतं विवादं श्रुणुतः वदतः च)
व्याघ्रचित्रकौ -  अरे किं वनराजपदाय सुपात्रं चीयते? एतदर्थं तु आवामेव योग्यौ! यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मतया।
सिंहः - तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षकौ न तु रक्षकौ। एते वन्यजीवः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलति।
बकः - सर्वथा सम्यगुक्तम्‌ सिंहमहोदयेन। वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम्‌ परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम्‌ अत्र तु संशीतिलेशस्यस्यापि अवकाशः एव नास्ति।
सर्वे पक्षिणः - आम्‌ आम्‌-कश्चित् खगः एव वनराजः भविष्यति इति।

(i) एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

(क) कौ नदीजलं पातुमागतौ?

(ख) 'तूष्णीं भव' इति कः कथयति?

(ग) किमर्थं सुपात्रं चीयते?

(ii) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

(क) तत्र किमर्थं विचारविमर्शः प्रचलति?

(ख) अधुना किं निश्चेतव्यम्‌?

(ग) सर्वे पक्षिणः किं कथयन्ति?

(iii) भाषिककार्यम्‌ - (केवलं प्रश्नद्वयम्‌)        2

(क) `एतस्मिन्नेव काले व्याघ्रचित्रकौ अपि नदीजलं पातुम्‌ आगतौ' वाक्ये किं कर्तृपदम्‌ प्रयुक्तम्‌?

(ख) 'पक्षिणः' इति विशेष्यपदस्य विशेषणपदं किम्‌?

(ग) 'कलहम्‌' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?

Concept: undefined - undefined
Chapter:
[4]15 | रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत। (केवलं प्रश्नचतुष्टयम्‌)
[1]15.i

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

आत्मकल्याणम्‌ इच्छन्‌ नरः कदापि परेषाम्‌ अहितं कर्म न कुर्यात्‌।

Concept: undefined - undefined
Chapter:
[1]15.ii

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

अयम्‌ अन्येभ्यो दुर्बलः।

Concept: undefined - undefined
Chapter: [0.05] जननी तुल्यवत्सला
[1]15.iii

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।

Concept: undefined - undefined
Chapter: [0.02] बुद्धिर्बलवती सदा
[1]15.iv

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

चातकः वने वसति।

Concept: undefined - undefined
Chapter:
[1]15.v

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

तपोवनवासिनः जननीं देवीनाम्ना आहयन्ति।

Concept: undefined - undefined
Chapter:
[4]16
[4]16.i

मञ्जूषायाः सहायतया अधोलिखितश्लोकस्य अन्वयं पूरयत।

मृगा मृगैः सङ्गमनुव्रजन्ति,

गावश्च गोभिः तुरगास्तुरङ्गै।

मूर्खाश्च मूर्खैः सुधियः सुधीभिः,

समान-शील-व्यसनेषु सख्यम्‌।।

अन्वयः-

मृगाः (i) ______ गावश्च गोभिः (ii) ______ तुरङ्गै, मूर्खाः मूर्खैः, सुधियः सुधीभिः सङ्गम्‌ (iii) ______। (iv) ______ समान-शील व्यसनेषु (भवति)।

                 मञ्जूषा

सख्यम्‌, मृगैः, तुरगाः, अनुव्रजन्ति।
Concept: undefined - undefined
Chapter:
अथवा
[4]16.ii

अधोलिखितश्लोकस्य भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत।

आचारः प्रथमो धर्मः इत्येतद्‌ विदुषां वचः।

तस्माद्‌ रक्षेत्‌ सदाचारं प्राणेभ्योऽपि विशेषतः॥

भावार्थः

अस्य भावोऽस्ति यत्‌ सदाचारः जनानां (i) ______ धर्मः अस्ति, इति (ii) ______ कथयन्ति अतएव जनैः (iii) ______ रक्षा प्राणेभ्यः अपि (iv) ______ करणीया।

मञ्जूषा

विद्वांसः, विशेषतया, प्रथमः, सदाचारस्य।
Concept: undefined - undefined
Chapter:
[4]17

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत।

  1. व्याघ्रः तां व्याघ्रमारीं मत्वा अधावत्‌।
  2. तस्य भार्या बुद्धिमती आसीत्‌।
  3. मार्गे सा एकं व्याघ्रं ददर्श।
  4. बुद्धिमती व्याघ्रजाद्‌ भयात्‌ मुक्ताऽभवत्‌।
  5. तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
  6. अस्ति देउलाख्यो नाम ग्रामः।
  7. सा पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
  8. सा वाक्चातुर्येण बुद्धेः च प्रयोगेन व्याघ्रं भयभीतं कृतवती।
Concept: undefined - undefined
Chapter:
[3]18 | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं॑ चित्वा लिखत। (केवलं प्रश्नत्रयम्‌) 
[1]18.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

एकः दुर्बलः बलीवर्दः भूमौ पपात।

गौः 

धेनुः

वृषभः 

महिषः

Concept: undefined - undefined
Chapter:
[1]18.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

तदा तत्र सुराधिपः आगच्छत्‌।

नृपः

कृषकः

धेनुः 

इन्द्रः

Concept: undefined - undefined
Chapter:
[1]18.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

नराणां प्रथमः शत्रुः आलस्यम्‌ अस्ति।

मानवः 

मित्रम्‌

रिपुः 

सहायकः

Concept: undefined - undefined
Chapter:
[1]18.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

फलच्छायासमन्वितः वृक्षः सेवितव्यः।

तरुः 

खगः

छाया

मानवः

Concept: undefined - undefined
Chapter:

Other Solutions

































Submit Question Paper

Help us maintain new question papers on Shaalaa.com, so we can continue to help students




only jpg, png and pdf files

CBSE previous year question papers Class 10 Sanskrit with solutions 2022 - 2023

     CBSE Class 10 question paper solution is key to score more marks in final exams. Students who have used our past year paper solution have significantly improved in speed and boosted their confidence to solve any question in the examination. Our CBSE Class 10 question paper 2023 serve as a catalyst to prepare for your Sanskrit board examination.
     Previous year Question paper for CBSE Class 10 -2023 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
     By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.

How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×