English

अस्माकम्‌ देशः प्राचीनकालादेव प्राकृतिक-पर्यावरणस्य, पोषकः। वैदिककाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत्‌ तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरणविषयकं चिन्तनं दृश्यते। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदन्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

अस्माकम्‌ देशः प्राचीनकालादेव प्राकृतिक-पर्यावरणस्य, पोषकः। वैदिककाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत्‌ तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरणविषयकं चिन्तनं दृश्यते। अद्य पर्यावरणं-प्रदूषणं संसारस्य भीषणतमा समस्या वर्तते, परं जनाः अस्याः गाम्भीर्यं न अनुभवन्ति । पर्यावरणं रक्षणीयं वृक्षाः रोपणीयाः रक्षणीयाः च इति शृण्वन्तः उद्धोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्यामः। 'प्लास्टिक' इति रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः एतेषां प्रयोगं बाहुल्येन कुर्वन्ति। पर्यावरणप्रदूषकं धूमं क्षिपतां वाहनानाम्‌ औद्योगिक-यन्त्रागाराणां सङ्ख्या निरन्तरं वर्धमाना अस्ति। यद्यपि विकासाय नवीनाः आविष्काराः, अपेक्षिताः परं सञ्चाराय विस्तृताः सुरक्षिताः मार्गाः जनानां कृते अपि आवश्यकाः एव। यदि पर्यावरणं प्राणिजीवनाय अनुकूलंन भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति तदा भौतिकनिकासेन किम्‌। अतः सर्वकारः जनसहयोगेन सर्वथा पर्यावरणरक्षणाय यत्नशीलः भवेदिति।

(अ) एकपदेन उतरत - (केवलं प्रश्नद्वयम्‌)        2

  1. के रोपणीयाः रक्षणीयाः च?
  2. कदा पर्यावरणस्य प्रदूषणस्य समस्या नासीत्‌?
  3. अस्माकं देशः कस्य पोषकः?

(ब) पूर्णवाक्येन लिखत - (केवलं प्रश्नद्वयम्‌)      4

  1. किं जानन्तः जनाः प्लास्टिक-निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति?
  2. यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि किं भविष्यति?
  3. केषां सङ्ख्या निरन्तरं वर्धमाना अस्ति?

(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षक संस्कृतेन लिखत।     1

(द) यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌)       3

  1. 'जनाः अस्याः गाम्भीर्यं न अनुभवन्ति' अत्र किं क्रियापदम्‌?
    1. जनाः
    2. अत्र
    3. अस्याः
    4. अनुभवन्ति
  2. 'नवीनाः' इति विशेषणपदस्य विशेष्यपदं किम्‌?
    1. जनाः
    2. आविष्काराः
    3. अपेक्षिताः
    4. मार्गाः
  3. 'शोषकः' इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्‌?
    1. विषयः
    2. चिन्तनीयः
    3. सरलः
    4. पोषकः
  4. 'वयं प्रतिदिनं तेषां कर्तनं पश्यामः।' अस्मिन्‌ वाक्ये 'पश्यामः' क्रियायाः कर्तृपदं कि प्रयुक्तम्‌?
    1. वयम्‌
    2. तेषाम्‌
    3. प्रतिदिनम्‌
    4. कर्तनम्‌
Comprehension

Solution

(अ) 

  1. वृक्षाः 
  2. वैदिककाले।
  3. प्राकृतिक पर्यावरणस्य।

(ब) 

  1. 'प्लास्टिक' इति रसायेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः प्लास्टिक-निर्मितवस्तूना प्रयोगं बाहुल्येन कुर्वन्ति।
  2. यदि पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं भविष्यति।
  3. पर्यावरण प्रदूषकं वाहनानाम्‌ ओद्योगिक-यन्त्रागाराणां संख्या निरन्तरं वर्धमाना अस्ति।

(स) अस्य उपयुक्त शीर्षकः 'पर्यावरणरक्षणम्‌' इति।

(द) 

  1. अनुभवन्ति
  2. आविष्काराः
  3. पोषकः
  4. वयम्‌
shaalaa.com
  Is there an error in this question or solution?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×