Advertisements
Advertisements
Question
भवती प्रभा अस्ति। स्वमातरं प्रति स्वस्वास्थ्यविषये लिखितम् इदं पत्रं मञ्जूषायाः सहायतया पनुः सम्पूर्ण लिखतु -
विद्यालयपरिसर
(i) ______
समादरणीयाः (ii) ______
सादरं प्रणामाः।
अत्र कूशलं तत्रास्तु। सम्प्रति मम (iii) ______ परीक्षा सञ्चरति। अत्र छात्रावासे पठनस्य वातावरणं तु शोभनं वर्तते। अत्र अध्यापकाः अपि च अतीव कर्मठाः सन्ति। अतः पठस्य कार्यं (iv) ______ एव भवति, परन्तु अध्ययनकारणात् शयनस्य भोजनस्य च (v) ______ एव न प्राप्यते। अतः अद्यत्वे मम (vi) ______ सुष्ठु नास्ति। अहं (vii) ______ पीडिता अस्मि। परं काचिद् अपि (viii) ______ नैव करणीया। आशासे अहं शीघ्रमेव पूर्णतया स्वस्था भविष्यामि। परीक्षायाः अनन्तरं (ix) ______ आगमिष्यामि। तदा वयं मिलित्वा भ्रमणाय वाराणसीनगरं गमिष्यामः। पित्रे (x) ______।
भवत्याः पुत्री
प्रभा
मञ्जूषा
वार्षिकी, शिमलातः, ज्वरेण, मातृचरणाः, गृहम्, स्वास्थ्यम्, समुचितम्, नमः, समयः, चिन्ता। |
Solution
विद्यालयपरिसर
(i) शिमलातः
समादरणीयाः (ii) मातृचरणाः
सादरं प्रणामाः।
अत्र कूशलं तत्रास्तु। सम्प्रति मम (iii) वार्षिकी परीक्षा सञ्चरति। अत्र छात्रावासे पठनस्य वातावरणं तु शोभनं वर्तते। अत्र अध्यापकाः अपि च अतीव कर्मठाः सन्ति। अतः पठस्य कार्यं (iv) समुचितम् एव भवति, परन्तु अध्ययनकारणात् शयनस्य भोजनस्य च (v) समयः एव न प्राप्यते। अतः अद्यत्वे मम (vi) स्वास्थ्यम् सुष्ठु नास्ति। अहं (vii) ज्वरेण पीडिता अस्मि। परं काचिद् अपि (viii) चिन्ता नैव करणीया। आशासे अहं शीघ्रमेव पूर्णतया स्वस्था भविष्यामि। परीक्षायाः अनन्तरं (ix) गृहम् आगमिष्यामि। तदा वयं मिलित्वा भ्रमणाय वाराणसीनगरं गमिष्यामः। पित्रे (x) नमः।
भवत्याः पुत्री
प्रभा