English

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत - मञ्जूषा उद्यानम्‌, धावतः, जनौ, वातावरणम्‌, नगरस्य, महिला, वृक्षाः, साधारणम्‌, विशालभवनानि, बसस्थानम्‌, - Sanskrit

Advertisements
Advertisements

Question

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा

उद्यानम्‌, धावतः, जनौ, वातावरणम्‌, नगरस्य, महिला, वृक्षाः, साधारणम्‌, विशालभवनानि, बसस्थानम्‌, स्वच्छम्‌, प्रतीक्षाम्‌, तिष्ठन्ति, अवकरपात्रम्‌।
Short Answer

Solution

  1. उद्याने द्वौ बालकौ स्तः।
  2. नगरस्य बसस्थानं स्वच्छम्‌ अस्ति।
  3. उद्याने वृक्षाः सन्ति।
  4. उद्यानस्य पार्श्वे अवकरपात्रम्‌ अस्ति।
  5. उद्यानस्य वातावरणं स्वच्छम्‌ अस्ति।
shaalaa.com
  Is there an error in this question or solution?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×