Advertisements
Advertisements
Question
प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -
मञ्जूषा
उद्यानम्, धावतः, जनौ, वातावरणम्, नगरस्य, महिला, वृक्षाः, साधारणम्, विशालभवनानि, बसस्थानम्, स्वच्छम्, प्रतीक्षाम्, तिष्ठन्ति, अवकरपात्रम्। |
Short Answer
Solution
- उद्याने द्वौ बालकौ स्तः।
- नगरस्य बसस्थानं स्वच्छम् अस्ति।
- उद्याने वृक्षाः सन्ति।
- उद्यानस्य पार्श्वे अवकरपात्रम् अस्ति।
- उद्यानस्य वातावरणं स्वच्छम् अस्ति।
shaalaa.com
Is there an error in this question or solution?