Advertisements
Advertisements
Question
अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत।
- व्याघ्रः तां व्याघ्रमारीं मत्वा अधावत्।
- तस्य भार्या बुद्धिमती आसीत्।
- मार्गे सा एकं व्याघ्रं ददर्श।
- बुद्धिमती व्याघ्रजाद् भयात् मुक्ताऽभवत्।
- तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
- अस्ति देउलाख्यो नाम ग्रामः।
- सा पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
- सा वाक्चातुर्येण बुद्धेः च प्रयोगेन व्याघ्रं भयभीतं कृतवती।
Short Answer
Solution
- अस्ति देउलाख्यो नाम ग्रामः।
- तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
- तस्य भार्या बुद्धिमती आसीत्।
- सा पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
- मार्गे सा एकं व्याघ्रं ददर्श।
- व्याघ्रः तां व्याघ्रमारीं मत्वा अधावत्।
- सा वाक्चातुर्येण बुद्धेः च प्रयोगेन व्याघ्रं भयभीतं कृतवती।
- बुद्धिमती व्याघ्रजाद् भयात् मुक्ताऽभवत्।
shaalaa.com
Is there an error in this question or solution?