मराठी

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत। (i) व्याघ्रः तां व्याघ्रमारीं मत्वा अधावत्‌। (ii) तस्य भार्या बुद्धिमती आसीत्‌। (iii) मार्गे सा एकं व्याघ्रं ददर्श। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत।

  1. व्याघ्रः तां व्याघ्रमारीं मत्वा अधावत्‌।
  2. तस्य भार्या बुद्धिमती आसीत्‌।
  3. मार्गे सा एकं व्याघ्रं ददर्श।
  4. बुद्धिमती व्याघ्रजाद्‌ भयात्‌ मुक्ताऽभवत्‌।
  5. तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
  6. अस्ति देउलाख्यो नाम ग्रामः।
  7. सा पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
  8. सा वाक्चातुर्येण बुद्धेः च प्रयोगेन व्याघ्रं भयभीतं कृतवती।
लघु उत्तर

उत्तर

  1. अस्ति देउलाख्यो नाम ग्रामः।
  2. तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
  3. तस्य भार्या बुद्धिमती आसीत्‌।
  4. सा पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता।
  5. मार्गे सा एकं व्याघ्रं ददर्श।
  6. व्याघ्रः तां व्याघ्रमारीं मत्वा अधावत्‌।
  7. सा वाक्चातुर्येण बुद्धेः च प्रयोगेन व्याघ्रं भयभीतं कृतवती।
  8. बुद्धिमती व्याघ्रजाद्‌ भयात्‌ मुक्ताऽभवत्‌।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2022-2023 (March) Set 4
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×