Advertisements
Advertisements
प्रश्न
अधोलिखितश्लोकस्य भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत।
आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः। तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः॥ |
भावार्थः
अस्य भावोऽस्ति यत् सदाचारः जनानां (i) ______ धर्मः अस्ति, इति (ii) ______ कथयन्ति अतएव जनैः (iii) ______ रक्षा प्राणेभ्यः अपि (iv) ______ करणीया।
मञ्जूषा
विद्वांसः, विशेषतया, प्रथमः, सदाचारस्य। |
रिकाम्या जागा भरा
उत्तर
अस्य भावोऽस्ति यत् सदाचारः जनानां (i) प्रथमः धर्मः अस्ति, इति (ii) विद्वांसः कथयन्ति अतएव जनैः (iii) सदाचारस्य रक्षा प्राणेभ्यः अपि (iv) विशेषतया करणीया।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?