Advertisements
Advertisements
Questions
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
Solution
पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम्?
APPEARS IN
RELATED QUESTIONS
भामिनी कया विमुक्ता?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।
(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।
(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याप्रम् अपश्यत्।
(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्।॥
(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।
(छ) “त्वं व्याप्रत्रयम् आनेतु” प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – यत्र + आस्ते
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) | ददर्श | (दर्शितवान्, दृष्टवान्) |
(ख) | जगाद | (अकथयत्, अगच्छत्) |
(ग) | ययौ | (याचितवान्, गतवान्) |
(घ) | अत्तुम् | (खादितुम्, आविष्कर्तुम्) |
(ङ) | मुच्यते | (मुक्तो भवति, मग्नो भवति) |
(च) | ईक्षते | (पश्यति, इच्छति) |
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______