Advertisements
Advertisements
Questions
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
त्वं मानुषात् बिभेषि।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
त्वं मानुषात् बिभेषि।
Solution
त्वं कस्मात् बिभेषि?
Notes
Students should refer to the answer according to their questions.
RELATED QUESTIONS
बुद्धिमती कुत्र व्याघ्र ददर्श?
भामिनी कया विमुक्ता?
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
लोके महतो भयात् कः मुच्यते?
बुद्धिमती शृगालं किम् उक्तवती?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – यत्र + आस्ते
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) | ददर्श | (दर्शितवान्, दृष्टवान्) |
(ख) | जगाद | (अकथयत्, अगच्छत्) |
(ग) | ययौ | (याचितवान्, गतवान्) |
(घ) | अत्तुम् | (खादितुम्, आविष्कर्तुम्) |
(ङ) | मुच्यते | (मुक्तो भवति, मग्नो भवति) |
(च) | ईक्षते | (पश्यति, इच्छति) |
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______