English

पाठात् चित्वा पर्यायपदं लिखत- वनम् – ______ - Sanskrit

Advertisements
Advertisements

Question

पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______

Fill in the Blanks

Solution

वनम् – काननम्

shaalaa.com
बुद्धिर्बलवती सदा
  Is there an error in this question or solution?
Chapter 2: बुद्धिर्बलवती सदा - अभ्यासः [Page 17]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 2 बुद्धिर्बलवती सदा
अभ्यासः | Q 7. (अ) (क) | Page 17

RELATED QUESTIONS

 भामिनी कया विमुक्ता?


व्याघ्रः कस्मात् बिभोति?


बुद्धिमती केन उपेता पितुहं प्रति चलिता?


 व्याघ्रः किं विचार्य पलायित:?


लोके महतो भयात् कः मुच्यते?


जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?


बुद्धिमती शृगालं किम् उक्तवती?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि


सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – इति + उक्त्वा 


पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______


पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______


पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______


पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×