Advertisements
Advertisements
Question
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
Fill in the Blanks
Solution
वनम् – काननम्
shaalaa.com
बुद्धिर्बलवती सदा
Is there an error in this question or solution?
Chapter 2: बुद्धिर्बलवती सदा - अभ्यासः [Page 17]
APPEARS IN
RELATED QUESTIONS
भामिनी कया विमुक्ता?
व्याघ्रः कस्मात् बिभोति?
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
व्याघ्रः किं विचार्य पलायित:?
लोके महतो भयात् कः मुच्यते?
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
बुद्धिमती शृगालं किम् उक्तवती?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
पाठात् चित्वा पर्यायपदं लिखत-
शृगालः – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______